________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय ः २० ]
सूतसंहिता |
उदात्तानुदात्तस्वरितैक श्रुत्यात्मकतामाह । काला इति भूतभविष्यद्वर्तमानसाधारणकालतामाह । वर्णत्रयेति नादस्याप्युपलक्षणम् । ऋग्वेदाद्यात्मकता चाकारादीनां श्रूपते - " तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्यकारः स ऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः । द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः । तृतीया द्यौः स मकारः स सामभिः सामवेदो रुद्रा आदित्या जगत्याहवनीयो याऽवसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ॐकारः साऽऽथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेक ऋषिः" इति । तथा - "जागरिते ब्रह्मा स्वशे विष्णुः सुषुप्तौ रुद्रस्तु - रीयमक्षरम्” इति च । तथाऽन्यत्र - नाभिहृदयं कण्ठो मूर्धा चेति ॥ १६ ॥ इति ज्ञात्वा पुनः सर्वमक्षरत्रयमात्रतः ॥
1
Acharya Shri Kailassagarsuri Gyanmandir
विलाप्याकारमद्वंद्वमुकाराख्ये विलापयेत् ॥ १७ ॥ उकारं च मकाराख्ये महानादे मकारकम् ॥ तथा मायात्मना नादं मायां जीवात्मरूपतः ॥ १८ ॥ जीवमीश्वरभावेन विद्यात्सोऽहमिति ध्रुवम् ॥ एषा बुद्धिश्व विद्वद्भिः समाधिरिति कीर्तिता ॥ १९ ॥ यथा फेनतरङ्गादि समुद्रादुत्थितं पुनः ॥ समुद्रे लीयते तद्वज्जगन्मय्येव लीयते ॥ २० ॥
३१
२४१
उक्तरूपोपेतमकारं तथाविध उकारे तं च तथाविधे मकारे तं नादे तं मायायां तां च तदुपाधिके जीवे तं च परमात्मनैकीकृत्य तद्रूपेणावतिष्ठत इत्यर्थः ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥
तस्मान्मत्तः पृथङ्नास्ति जगन्माया च सर्वदा ॥ इति बुद्धिः समाधिः स्यात्समाधिरिति हि श्रुतिः ॥२१॥ इति हि श्रुतिरिति । " इदं सर्वं यदयमात्मा" इति हि श्रूयते ॥ २१ ॥ यस्यैवं परमात्माऽयं प्रत्यग्भूतः प्रकाशितः ॥
स याति परमं आवं स्वकं साक्षात्परामृतम् ॥ २२ ॥
१ क. ख. 'भिहृदयकण्ठं मूं । ग. भिहृदयं कण्ठमू ।
For Private And Personal Use Only