SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८: तात्पर्यदीपिकासमेता [१ शिवमाहात्म्यखण्डे प्रणम्येति । पूर्वं दृष्ट्वा यथार्हमिति दर्शन निबन्धना पूजा । इह तु श्रवणारम्भनिबन्धने प्रणामपूजे मुनीनाम् । इत्थमेवं पृष्टो मुनिश्रेष्ठैरित्यत्र सूतेन शिवस्य प्रणिधानं चाक्षुषदीक्षार्थम् । इह तु प्रणिधानं पुराणारम्भायेति । सर्वजगद्धेतुमिति जगतामुपादानरूपेण । शंकरं परमेश्वरमिति निमित्तरूपेण | अम्बिकापतिमिति लीलावताररूपेणानन्तानन्दचिद्वनमिति निष्कलरूपेण प्रणिधानमिति ॥ ५२ ॥ ५३ ॥ Acharya Shri Kailassagarsuri Gyanmandir नमः सोमाय रुद्राय शंकराय महात्मने । ब्रह्मविष्णुसुरेन्द्राणां ध्यानगम्याय शूलिने ॥ ५४ ॥ भक्तिपारवश्यादेव तन्मुखादमयत्नेनेयमुद्गता स्तुतिः । नमः सोमायेति । सोमश्चन्द्रः शिवस्य सप्तमी मूर्तिः । इदं च पृथिव्यादि मूर्त्यन्तरसप्तकस्याप्युपलक्षणम् । उमया वा सहितः सोमः । रुदमनिष्टं संसारं द्रावयतीति रुद्रः । उक्तं च वायवीयसंहितायाम् " रुद्दुःखं दुःखहेतुं च विद्रावयति नः प्रभुः । रुद्र इत्युच्यते तस्माच्छिवः परमकौरणम्" इति ॥ न केवलमनिष्टनिवृत्ताविष्टप्राप्तावपि स एव कारणमित्याह – शंकरायेति । भक्तिव्यतिरिक्तैरुपायसह त्रैरप्यगम्यत्वकथनाय तस्य निरतिशयं प्रभावमाह - महात्मन इति । तदुपपादनाय भक्तिविरहे प्रबलानामपि प्रयत्नास्तत्र कुण्ठिता इत्याह- ब्रह्मविष्णु सुरेन्द्राणामिति । उक्तं हि तलवकारोपनिषदि "ब्रह्म ह देवेभ्यो विजिग्ये " इत्यारभ्य पर शिवानुग्रहेणैव प्राप्तविजया इन्द्रादयः स्वमाहात्म्यनिबन्धनमेव तं विजयं मेनिरे । शिवश्च तेषां विनाशहेतुं मदमपनेतुं दूरे दिव्येन ज्योतिर्मयेन रूपेणाऽऽविरासीत्किमिदं लोकोत्तरं रूपमिति विमृशन्तोऽपि ते तं नाज्ञासिषुः । तदाह तन्न व्यजानत किमेतद्यक्षमिति यक्षं यजनीयं पूजार्हमिति ततस्तज्जिज्ञासया गतयोरमिवाय्वोः प्रतिहतयोः स्वयं गतायेन्द्राय देवो दर्शनमपि न प्रादात् । ततो व्यपगतमदाय निरतिशयभक्तियुक्ताय तत्रैव हैमवतीरूपेणावतीर्य व्याहार्षीत्पर शिवोऽयं भवतां विनाशहेतुं मदमपनेतुमनुग्रहेणाऽऽविरासीदिति । तदिदमुक्तं ध्यानगम्यायेति ॥ ५४ ॥ भक्तिगम्याय भक्तानां विदुषामात्मरूपिणे । स्वानुभूतिप्रसिद्धाय नमस्ते सर्वसाक्षिणे ॥ ५५ ॥ १ क. ख. ग. 'हेतुर्वा वि। २ ख. कारण इति । ३ ङ. यष्टव्यं । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy