________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेप्रबुद्धा कुण्डली कन्दनाभिरन्धात्फणं स्वकम् । अपाकरोति तेनैतत्सुषुम्नामूलरन्ध्रकम् ॥ विवृतं भवति क्षिप्रं तस्मिन्वायुं प्रपूरयेत् । शनैः सानिं सुषुम्नायामा मूर्ध्नः प्रणवं स्मरेत् ॥ धारयेन्मारुतं सामि मुषुम्नारन्ध्रमूर्धनि । मरुताऽऽपूरिते देहे मुसाले सवह्निना ॥
तदात्मा दृश्यते मूर्ध्नि यथाऽऽकाशे प्रभाकरः" इति ॥ ४४ ॥ ॥ ४५ ॥ ४६ ॥ ४७ ॥ ४८ ॥ ४९ ॥ ५० ॥ ५१॥
नष्टे पापे विशुद्ध स्याचित्तदर्पणमुत्तमम् ॥
पुनर्ब्रह्मादिलोकेभ्यो वैराग्यं जायते हृदि ॥५२॥ अनेन योगेन न केवलमारोग्यं किंतु समाधानं ज्ञानमप्यपवर्गफलं भवतीत्याह-पुनर्ब्रह्मादीति ॥ १२ ॥
विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् ॥ तेन पाशापहानिः स्याज्ज्ञात्वा देवमिति श्रुतिः॥५३॥ अहो ज्ञानामृतं मुक्त्वा मायया परिमोहिताः॥
परिश्रान्ति गंगरे सदाऽसारे नराधमाः ॥५४॥ ज्ञात्वा देवमिति ।
"ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युमहाणिः" इति श्वेताश्वतरोपनिषदित्यर्थः ।। ५३ ॥ ५४ ।।
ज्ञानामृतरसो येन सकृदास्वादितो भवेत् ॥ स सर्वकार्यमुत्सृज्य तत्रैव परिधावति ॥ ५५ ॥ ज्ञानामृतरसः प्रायस्तेन नाऽऽस्वादितो भवेत् ॥
यो वाऽन्यत्रापि रमते तदिहायैव दुर्मतिः ॥ ५६ ॥ असारसंसारपरिभ्रमणं ज्ञानामृतरसापरिज्ञानादित्युक्तम् । तत्परिज्ञानवतस्तु तद्विरहमाह-ज्ञानामृतेति ॥ ५५ ॥ ५६ ॥
ज्ञानस्वरूपमेवाऽऽहुर्जगदेतदिचक्षणाः ॥ अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः ॥ ५७॥
५ ग. 'ये मस्तः सा।
For Private And Personal Use Only