SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः १६] सूतसंहिता । जिह्वया वायुमाकृष्य जिह्वामूले निरोधयेत् ॥ पिबेदमृतमव्ययं सकलं सुखमाप्नुयात् ॥ ३२ ॥ इडया वायु माकृष्य भ्रुवोर्मध्ये निरोधयेत् ॥ यः पिबेदमृतं शुद्धं व्याधिभिर्मुच्यते हि सः ॥ ३३ ॥ इडया वेदतत्त्वज्ञ तथा पिङ्गलयांऽपि च ॥ नाभौ निरोधयेत्तेन व्याधिभिर्मुच्यते नरः ॥ ३४ ॥ जिह्वामूले निरोधयेच्चित्तं धारयेत् । समेवात्यन्तशीतलममृतमयं वायुमव्ययं शनैः पिबेत् ॥ ३२ ॥ ३३ ॥ ३४ ॥ For Private And Personal Use Only २१९ मासमात्रं त्रिसंध्यायां जिह्वयाऽऽरोप्य मारुतम् ॥ अमृतं च पिवेन्नाभ मन्दं मन्दं निरोधयेत् ॥ ३५ ॥ वांतपित्तादिजा दोषा नश्यन्त्येव न संशयः ॥ नाडीभ्यां वायुमाकृष्य नेत्रद्वंद्वे निरोधयेत् ॥ ३६ ॥ नेत्ररोगा विनश्यन्ति तथा श्रोत्रनिरोधनात् ॥ तथा वायुं समारोप्य धारयेच्छिरसि स्थिरम् ॥ ३७॥ जिह्वयाssरोप्येति । जिह्वाग्रसंस्पर्शी यथा वायुर्भवति तथा काकच वदोष्ठौ कृत्वा मादं मन्दं वनमाकर्षनाम चित्तं धारयेदित्यर्थः ॥ ३५ ॥ ३६ ॥ ३७ ॥ शिरोरोगा विनश्यन्ति सत्यमुक्तं बृहस्पते ॥ स्वस्तिकासनमास्थाय समाहितमनास्तथा ॥ ३८ ॥ संमुखीकरण योग माह-- स्वस्तिकासनमित्यादि ॥ ३८ ॥ अपानमूर्ध्वमाकृष्य प्रणवेन शनैः शनैः ॥ हस्ताभ्यां बन्धयेत्सम्यक्कर्णादिकरणानि वै ॥ ३९ ॥ ऊर्ध्वमाकृष्याssकुञ्च शनैः शनैः । त्वरया हि कृते नाड्यन्तरप्रविष्टः पवनो व्यथयेत् ॥ ३२ ॥ अङ्गुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां तु चक्षुषी ॥ नासापुटावथान्याभ्यां प्रच्छाद्य करणानि वै ॥ ४० ॥ १ ख. या पुनः ॥ ना ं । २ ग घ ङ. वायुपिं । ३ ग. माकृष्य नाभौ ।
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy