SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्याय ः १६] सूतसंहिता । २१५ अनेनेति | आसनवतैव हि प्राणायामः कर्तव्य इत्याह - विधिनेति । श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायाम इति || १७ | इति श्रीमूतसंहिता तात्पर्यदीपिकायां ज्ञानयोगखण्डे, आसनविधिनिरूपणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ( अथ षोडशोऽध्यायः ) ईश्वर उवाच अथातः संप्रवक्ष्यामि प्राणायामं यथाविधि ॥ प्राणायाम इति प्रोक्तो रेच पूरककुम्भकैः ॥ १ ॥ वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः ॥ स एव प्रणवः प्रोक्तः प्राणायामश्च तन्मयः ॥ २ ॥ यतो जितासनस्यैव प्राणायामो निरुपद्रवः सिध्यति, अतस्तदनन्तरं तत्प्रतिजानीते । अथात इति || १ || २ || इड्या वायुमाकृष्य पूरयित्वोदरस्थितम् ॥ शनैः षोडशभिर्मात्रैरकारं तत्र संस्मरेत् ॥ ३ ॥ उक्तं वर्णात्मकत्वं विवृणोति - इडयेति । मात्रैमत्रभिः । तल्लक्षणमुक्तम्'कालेन यावता स्वीयो हस्तः स्वजानुमण्डलम् | पर्येति मात्रा सा तुल्या स्वयैकश्वासमात्रया' इति । अकारं ब्रह्मात्मकम् || ३ ॥ पूरितं धारयेत्पश्चाच्चतुःषष्ट्या तु मात्रया ॥ उकारमूर्तिमत्रापि संस्मरन्प्रणवं जपेत् ॥ ४ ॥ यावद्दा शक्यते तावद्वारयज्ञ्जपसंयुतम् ॥ पूरितं रेचयेत्पश्चान्मकारेणानिलं बुधः ॥ ५ ॥ शनैः पिङ्गलया विप्र द्वात्रिंशन्मात्रया पुनः ॥ प्राणायामो भवेदेष ततश्चैवं समभ्यसेत् ॥ ६ ॥ १ङ सनिःश्वा । २ घ, त्रादिभिः । ३. घ. तिमात्रा । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy