SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २१६ तात्पर्यदीपिकासमेता उकारमूर्ति विष्णुमूर्तिम् ॥ ४ ॥ ५ ॥ ६ ॥ पुनः पिङ्गलयाssपूर्य मात्रैः षोडशभिस्तथा ॥ मकार मूर्तिमत्रापि स्मरेदेकाग्रमानसः ॥ ७ ॥ धारयेत्पूरितं विद्वान्प्रणवं विंशतिद्वयम् ॥ जपेदत्र स्मरेन्मूर्तिमुकाराख्यां तु वैष्णवीम् ॥ ८ ॥ अकारं तु स्मरेत्पश्चाद्रेचयेदिडयाऽनिलम् ॥ एवमेव पुनः कुर्यादिडयापूर्य बुद्धिमान् ॥ ९ ॥ मकारमूर्ति रुद्रम् ॥ ॥ ८ ॥ ९॥ Acharya Shri Kailassagarsuri Gyanmandir [२ज्ञानयोगखण्डे एवं समभ्यसेन्नित्यं प्राणायामं यतीश्वरः ॥ अथवा प्राणमारोप्य पूरयित्वोदरस्थितम् ॥ १० ॥ प्रणवेन समायुक्तां व्यात्हतीभिश्च संयुताम् ॥ गायत्री संजपेच्छुद्धः प्राणसंयमने त्रयम् ॥ ११ ॥ पुनश्चैवं त्रिभिः कुर्यादृहस्थश्व त्रिसंधिषु ॥ ब्रह्मचर्याश्रमस्थानां वनस्थानां महामुने ॥ १२ ॥ प्रणवव्याहृतिपूर्विकां गायत्रीं वा कुम्भके जपित्वेत्याह--अथवेति ॥ १० ॥ ॥ ११ ॥ १२ ॥ प्राणायामो विकल्पेन प्रोक्तो वेदान्तवेदिभिः ॥ द्विजवत्क्षत्रियस्योक्तः प्राणायामो महामुने ॥ १३ ॥ For Private And Personal Use Only विकल्पेनेति । उक्तविकल्पेनेत्यर्थः । क्षत्रियवैश्ययोरपि वैदिकमन्त्राधिकाराद्विप्रवदेव प्रणव गायत्रीभ्यां प्राणायाम इत्याह-द्विजवदिति ॥ १३ ॥ विरक्तानां प्रबुद्धानां वैश्यानां चं तथैव च ॥ शूद्राणां च तथा स्त्रीणां प्राणसंयमनं मुने ॥ १४ ॥ नमोन्तं शिवमन्त्रं वा वैष्णवं वा न चान्यथा ॥ नित्यमेवं प्रकुर्वीत प्राणायामांस्तु षोडश ।। १५ ।। १ ङ, कारं वि ं । २ ग घ 'र्तिमात्रा । ३ ख तु ।
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy