________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२१२
तात्पर्यदीपिका समेता
इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे नियमविधिकथनं नाम चतुर्दशो ऽध्यायः ॥ १४ ॥
भस्मज्योतिरिति । भस्मैवोक्तरीत्या तत्त्वावबोधहेतुत्वाज्ज्योतिर्यस्य स
तथोक्तः ॥ ३० ॥
Acharya Shri Kailassagarsuri Gyanmandir
[२ज्ञानयोग खण्डे
इति श्री सूतसंहिता तात्पर्यदीपिकायां ज्ञानयोगखण्डे नियमविचिकथनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
( अथ पञ्चदशोऽध्यायः )
ईश्वर उवाच
आसनानि पृथग्वक्ष्ये शृणु वाचस्पतेऽधुना ॥ स्वस्तिकं गोमुखं पद्मं वीरं सिंहासनं तथा ॥ १ ॥ भद्रं मुक्तासनं चैव मयूरासनमेव च ॥ सुखासनसमाख्यं च नवमं मुनिपुंगव ॥ २ ॥
यमनियमानुक्त्वा क्रमप्राप्तमासनं बृहस्पतिं प्रति वक्तुमीश्वरः प्रतिजानीतेआसनानीति । तानि नव तावदुद्दिशति स्वस्तिकमिति ॥ १ ॥ २ ॥ जानूर्वोरन्तरे विप्र कृत्वा पादतले उभे ॥ समग्रीवशिरस्कस्य स्वस्तिकं परिचक्षते ॥ ३ ॥
स्वस्तिकस्प लक्षणमाह – जानूवरिति । दक्षिणजानूरुमध्ये वामपादतलं वामजानूरुमध्ये दक्षिणपादतलं च विन्यस्य ऋजुकाय उपविशेदेतत्स्वस्तिकासनमित्यर्थः ॥ ३ ॥
For Private And Personal Use Only
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे निवेशयेत् ॥ दक्षिणेऽपि तथा सव्यं गोमुखं तत्प्रचक्षते ॥ ४ ॥
सव्ये वामे तस्मिन्पृष्ठपार्श्वे दक्षिणगुल्फे दक्षिणे च पृष्ठपार्श्वे सव्यं वौमं विन्यसेतोमुखासनम् ॥ ४ ॥
१ घ. 'निता । २ घ ङ. वामगुल्फे वि ।