SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सूतसंहिता। २०७ अध्यायः१४] ज्ञानशौचं परित्यज्य बाह्ये यो रमते नरः ॥ स मूढः काञ्चनं त्यक्त्वा लोष्टं गृह्णाति सुव्रत॥२०॥ ज्ञानाम्भसैव शुद्धस्य कृतकृत्यस्य योगिनः ॥ कर्तव्यं नास्ति लोकेऽस्मिन्नस्ति चेन्नस तत्त्ववित् ॥२१॥ विवेकज्ञानस्यैव शौचत्वे हेतुमाह-अत्यन्तमलिन इति ॥ १९॥२०॥२१॥ लोकत्रयेऽपि कर्तव्यं किंचित्रास्यात्मवेदिनः ॥ इहैव जीवन्मुक्तास्त इह चेदिति हि श्रुतिः ॥ २२॥ तस्मात्सर्वप्रयत्नेन मुने हिंसादिसाधनैः ॥ आत्मानमक्षरं ब्रह्म विद्धि ज्ञानात्तु वेदजात् ॥ २३ ॥ इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे यमविधिनिरूपणं नाम त्रयोदशोऽध्यायः॥१३॥ किंचिदिति। किमपि नास्ति । इहैव जीवन्मुक्तत्वे श्रुतिमुदाहरति-इह चेदिति । __ "इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः" इति तलवकारोपनिषदीत्यर्थः ॥ २२ ॥ २३ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डेऽष्टानयोगे यमवि धिनिरूपणं नाम त्रयोदशोऽध्यायः ॥ १३ ।। ( अथ चतुर्दशोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि नियमान्मुनिसत्तम ॥ तपः संतोष आस्तिक्यं दानमीश्वरपूजनम् ॥१॥ सिद्वान्तश्रवणं चैव हीमतिश्च जपो व्रतम् ॥ एते च नियमाः प्रोक्ता योगविद्भिर्महात्मभिः ॥२॥ १ ङ. 'ररञ्जनम् । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy