SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ तात्पर्यदीपिकासमेता- [२ज्ञानयोगखण्डेवेदादेवेति । वेदविप्लावकवचनेषु सत्स्वपि वेदविरुद्धधर्मपरिहारेण वैदिकधमेषु स्थैर्यमपरमा धृतिः ॥ १४ ॥ इति विज्ञाननिष्पत्तिधृतिः प्रोक्ता हि वैदिकैः ॥ अहमात्मा न मोऽस्मीत्येवमप्रच्युता मतिः ॥१५॥ परमामाह-अहमात्मेति । उक्ता हि धृतिदेहाद्विविक्तात्मविषयेति परमा धृतिः ॥१५॥ या सा प्रोक्ता धृतिः श्रेष्ठा मुने वैदैकवेदिभिः ॥ अल्पमिष्टाशनाभ्यां तु नास्ति योगः कथंचन ॥१६॥ अल्पेति । अल्पाशने तु धातुसंक्षोभः । अधिकेऽजीणं निद्रालस्यादि वा । अतो मिताहारो योगामिति । उक्तं च "अन्नेन कुक्षेद्वीवंशौ पानेनैकं प्रपूरयेत् । पाणसंचरणार्थं तु चतुर्थमवशेषयेत् ।। गुरूणामर्धसौहित्यं लघूनां नातितृप्तता" इत्यादि वैद्यशास्त्रोक्तं द्रष्टव्यम् ॥ १६ ॥ तस्माद्योगानुगुण्येन भोजनं मितभोजनम् ॥ स्वदेहमलनिमोक्षो मृजलाभ्यां महामुने ॥ १७ ॥ स्वदेहेति । "शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृजलाभ्यां भवेदाचं भाव शुद्धिस्तथाऽऽन्तरम्'। इति स्मरणात् ॥ १७ ॥ यत्तच्छौंचं भवेद्बाह्यं मानसं मननं विदुः॥ अहं शुद्ध इति ज्ञानं शौचं वाञ्छन्ति पण्डिताः ॥१८॥ अहं शुद्ध इति । "स्थानाद्वीजादुपष्टम्भान्निष्पन्दान्निधनादपि । कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः"। अतस्तदविवेक एवाशौचं तद्विवेकज्ञानं शौचमित्यर्थः ॥ १८ ॥ अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः ॥ उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते ॥ १९ ॥ १ घ. निवृत्ति । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy