________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
[२ज्ञानयोगखण्डे
तात्पर्यदीपिकासमेता(अथैकादशोऽध्यायः)
ईश्वर उवाच
अथातः संप्रवक्ष्यामि नाडीचक्रमनुत्तमम् ॥
श्रद्धया गुरुभक्त्या च विद्धि वाचस्पतेऽधुना ॥१॥ यतः शरीरसंस्थानज्ञानांधीनं नाडीज्ञानं तदधीनं च तच्छोधनविज्ञानमतः शरीरोत्पत्तिकथनानन्तरं नाडीचक्राभिधानं प्रतिजानीते.-अथात इति ॥ १ ॥
शरीरं तावदेव स्यात्षण्णवत्यङ्गलात्मकम् ॥
मनुष्याणां मुनिश्रेष्ठ स्वाङ्गलीभिरिति श्रुतिः ॥२॥ पणवत्यङ्गलेति । अत्राङ्गुलीशब्देन शरीरायामस्य षण्णवतितमांशोऽभिधीयते ॥ २॥
देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् ॥ त्रिकोणं मनुजानां तु सत्यमुक्तं बृहस्पते ॥३॥ गुदात्तु बङ्गलादूर्ध्व मेदात्तु व्यङ्गलादधः ॥
देहमध्यं विजानीहि मनुष्याणां बृहस्पते ॥४॥ तादृशानामंशानामप्यष्टचत्वारिंशत्तममधस्तादुपरिष्टाच्च परित्यज्य मध्ये मूलाधारस्तमाह-~-देहमध्य इति । शिखिस्थानमग्निस्थानम् । तदाहुरागमिकाः
"पण्णवत्यातलोत्सेधो देहः स्वाङ्गलिमानतः ॥ पांयन्ताङ्गलादूर्व लिङ्गाच्च बङ्गलादधः ॥ मध्यमेकालं यच्च देहमध्यं प्रचक्षते' इति ॥ ३ ॥ ४ ॥ कन्दस्थानं मुनिश्रेष्ठ मूलाधारानवाङ्गलम् ॥ चतुरङ्गलमायामविस्तारं मुनिसत्तम ॥ ५॥ कुकटाण्डवदाकारं भूषितं च त्वगादिभिः ॥ तन्मध्यं नाभिरित्युक्तं सुने वेदान्तवेदिभिः ॥६॥
१ 5. नानन्दीना' । २ य. 'ज्य म्। ३ घ. पायुं तव्य' ।
For Private And Personal Use Only