SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डेकेचिदन्येषु पापिष्ठाः पच्यन्ते विवशा भृशम् ॥ अहो कष्टं महाप्राज्ञ पापकर्मफलोदयम् ॥ ३५॥ पापकर्मणां फलमुर्देति यस्मिन्नरकजाते तत्पापकर्मफलोदयम् ॥ ३५ ॥ एवं पापफलं ज्ञात्वा मुने ज्ञानरतो भव ॥ ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते मुने ॥ ३६ ॥ अहो ज्ञानं परित्यज्य मायया परिमोहिताः ॥ नरकेषु हि पच्यन्ते स्वप्रकल्पेषु दुःखिताः ॥ ३७॥ इहजन्मनि जन्मान्तरेषु च कृतस्य पापराशेरेपशमोपायस्य दुर्ज्ञानत्वात्मा. तिस्विकमायश्चित्सकरणासंभवात्सकलपापनिहरणस्य सुकरमेकमुपायमाह-एवं पापेति ॥ "परोक्षमात्मविज्ञानं शाब्दं देशिकपूर्वकम् ।। बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् ॥ अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम् ॥ संसारकारणाज्ञानतमसश्चण्डभास्करः" ।। इति वक्ष्यति ॥ ३६ ॥ ३७॥ एवं पापफलं भुक्त्वा महादेवप्रसादतः ॥ पश्चाद्भूमौ विजायन्ते मानुष्ये कर्मसाम्यतः ॥ ३८॥ इति श्रीस्कन्दपुराणे मुतसंहितायां ज्ञानयोगखण्डे पापकर्मफलनिरूपणं नाम नवमोऽध्यायः ॥९॥ मानुष्ये मनुष्यलोके । कर्मसाम्यतः पुण्यपापकर्मणोरुभयोरपि युगपत्परिपाके । 'समाभ्यां पुण्यपापाभ्यां मानुष्यं प्राप्नुयानरः' इत्पग्रे वक्ष्यति ॥ ३८॥ इति श्रीस्कन्दपुराणे सूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे पाप कर्मफलनिरूपणं नाम नवमोऽध्यायः ॥ ९ ॥ १. रूपा । २ ङ. 'निवईण'। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy