SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः९] सूतसंहिता। १७३ श्वाऽनं त्दृत्वा भवेत्पुष्पं मर्कटः स्यात्तथैव च ॥ यानापहरणादुष्टः पशुं हत्वा भवेद्गजः॥९॥ दर्दुरो भेकः ॥ ८ ॥९॥ शवभक्षणतो राजा वैश्यः पूयाशनो भवेत् ॥ श्येनाशनो भवेच्छूद्रो जलूको रक्तपो भवेत् ॥१०॥ शवभक्षणतो राजेति । योहि राजा न्यायेन प्रजाः परिपालयति स ब्राह्मणा. दनन्तरं प्रशस्यते । स्मर्यते हि 'श्रेयान्प्रतिग्रहो राज्ञो मान्येषां ब्राह्मणाहते' इति । यस्त्वन्यायकारी क्रूरो राजा स उच्यते शवभक्षणतो राजेति । स हि मूनिचक्रिध्वजिवेश्याभ्योऽपि निकृष्टः स्मर्यते "प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः ॥ दुष्टा दशगुणं प्रोक्ताः पूर्वादेते यथाक्रमम्" इति । तथा "दशसूनिसमश्चक्री दशक्रिसमो ध्वजी।। दशध्वजिसमा वेश्या दशवेश्यासमो नृपः" इति । एवं वैश्यशूद्रयोरपि निकृष्टयोरिहाभिधानम् । न्यायवर्ती तु शूद्रः साधुः नियः साधुरित्यादिदर्शनं विद्यते । वैश्योऽपि न्यायवर्ती तुलाधारस्तीर्थसेविनो जाजलिब्राह्मणादुत्कृष्टः स्मर्यते । तस्य हि जाजलिं प्रत्येतद्वाक्यम् "जाजले तीर्थमात्मैव मास्म देशातिथिर्भव" इति ॥ १० ॥ नैतावताऽलं विप्रेन्द्र पापकर्मफलोदयम् ॥ नरके वर्तनं चास्ति महाघोरेऽतिदारुणे ॥११॥ हस्तदंदं दृढं बद्ध्वा ततः शृङ्खलया तथा ॥ क्षिप्यते दीप्तवह्नौ च ब्रह्महाऽऽचन्द्रतारकम् ॥ १२॥ अतितप्तायसैर्दण्डैः पीज्यते यमकिंकरैः ॥ प्राणिहिंसापरो गाढं कल्पकोटिशतं मुने ॥ १३॥ तप्ततैलकटाहेषु बढ्दा हस्तौ पदद्दयम् ।। क्षिप्यते यमदूतेन तैलंचौरो महामुने ॥१४॥ १५. श्वा वै हूं। २ क. 'पहार | ३ क. भवेद नः । ४ ख. ग. घ. 'लचारो । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy