SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ६] सूतसंहिता । १५९ जाबालश्रुतिः | अक्रमतो वेति । " यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा" इति तत्रैव ॥ ३१ ॥ उत्तमां वृत्तिमाश्रित्य नीचां वृत्तिं समाश्रितः ॥ आरूढपतितो ज्ञेयः सर्वधर्मबहिष्कृतः ॥ ३२ ॥ प्रव्रजन्तं द्विजं दृष्ट्वा स्थानाञ्चलति भास्करः ॥ एष मे मण्डलं भित्त्वा ब्रह्मलोकं गमिष्यति ॥ ३३ ॥ रूपं तु द्विविधं प्रोक्तं चरं वाऽचरमेव च ॥ चरं संन्यासिनां रूपमचरं मृन्मयादिकम् ॥ ३४ ॥ यस्याऽऽश्रमे यतिर्नित्यं वर्तते मुनिसत्तम ॥ न तस्य दुर्लभं किंचित्रिषु लोकेषु विद्यते ॥ ३५ ॥ दुर्वृत्तो वा सुवृत्तो वा मूर्खो वा पण्डितोऽपि वा ॥ वेषमात्रेण संन्यासी पूज्यः सर्वेश्वरो यथा ॥ ३६ ॥ ब्रह्मचर्याश्रमस्थानां ब्रह्मा देवः प्रकीर्तितः ॥ गृहस्थानां च सर्वे स्युर्यतीनां तु महेश्वरः ॥ ३७ ॥ वानप्रस्थाश्रमस्थानामादित्यो देवता मता ॥ तस्मात्सर्वेषु कालेषु पूज्यः संन्यासिनां हरः ॥ ३८ ॥ मृते न दहनं कार्ये परहंसस्य सर्वदा ॥ कर्तव्यं खननं तस्य नाशौचं नोदकक्रिया ॥ ३९ ॥ ॥ ३२ ॥ ३३ ॥ ३४ || ३६ || ३६ || ३७ ॥ ३८ ॥ ३२ ॥ अश्वत्थस्थापनं कार्यं तद्देशेऽध्वर्युणा मुने ॥ अश्वत्थे स्थापिते तेन स्थापितो हि महेश्वरः ॥ ४० ॥ दर्शनात्स्पर्शनात्तस्य सर्वे नश्यति पातकम् ॥ अन्येषामपि भिक्षूणां खननं पूर्वमाचरेत् ॥ ४१ ॥ १ ग. बालिश्रु । २ ख. 'कर्म' । ३ ख च । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy