________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः४]
सूतसंहिता। यात्रार्थमर्जयेदर्थ यागार्थ वा द्विजोत्तमः ॥ निर्जने निर्भये देशे विण्मूत्रादि विसर्जयेत् ॥८॥ प्रक्षालयेद्गुदं शिनं पादद्वंदं करद्वयम् ॥ मृजलाभ्यां यथाशक्ति गन्धलेपनिवृत्तये ॥९॥ यावन्मानं मनःशुद्धिस्तावच्छौचं विधीयते ॥ पश्चादाचमनं कुर्यादन्तकाष्ठं च भक्षयेत् ॥ १०॥ दिराचम्य पुनः सात्वा कृत्यशेष समाचरेत् ॥ प्राणायामत्रयं कुर्यात्सावित्री च जपेद्बुधः ॥ ११॥ उपस्थानं ततः कुर्यान्मध्याह्नेऽप्येवमाचरेत् ॥ ब्रह्मयज्ञं दिजः कुर्यादेदपारायणे रतः ॥ १२॥ अन्यानि यानि कर्माणि नित्यं तानि समाचरेत् ॥
आग्निकार्य दिजः कुर्याद्वलिकादिक तथा ॥१३॥ यात्रार्थं शरीरयात्रार्थम् ।। ८ ॥ ९ ॥ १० ॥ ११ ॥ १२ ॥ १३ ॥
नित्यश्राद्धं तथा दानमशक्तानां च रक्षणम् ॥ दयां सर्वेषु भूतेषु कुर्याद्रार्हस्थ्यमाश्रितः ॥ १४ ॥ यतिसंरक्षणं कुर्यादन्नपानादिभिः सदा ॥ यतिश्च ब्रह्मचारी च पक्वानस्वामिनावुभौ ॥ १५॥ तयोरन्नमदत्त्वा तु भुक्त्वा चान्द्रायणं चरेत् ॥ यतिहस्ते जलं दद्याद्रेक्षं दद्यात्पुनर्जलम् ॥ १६ ॥ तट्टैक्षं मेरुणा तुल्यं तज्जलं सागरोपमम् ॥ एकवारं गृही नित्यमश्नीयादुत्तमं हि तत् ॥ १७॥ दिवारं वा क्षमोऽश्रीयाद्वात्रिंशद्मासमन्वहम् ॥
कुकटाण्डप्रमाणेन न त्दृष्टो नं विषादवान् ॥ १८॥ दयां सर्वेषु भूतेष्विति । यतो गृहस्थाश्रमः सर्वेषामुपजीव्यः । श्रूयते हि
१. 'क्ष्यं द । २ घ. १, 'समात्रम् । ३ . न प्रमाद।
For Private And Personal Use Only