________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४४
तात्पर्यदीपिकासमेता
[२ज्ञानयोगखण्डे
'ॐ सद्योजाताय विद्महे वामदेवाय धीमहि । तन्नो घोरः प्रचोदयात्' इति भस्मगायत्री । विरजानलजेनेति । "ज्योतिरहं विरजा विपाप्मा भूयासः स्वाहा " इत्येतैर्मन्त्रैर्हृतोऽनिर्विरजानलस्तदुत्थेन || ७ || ८ || ९ ||
-doors
Acharya Shri Kailassagarsuri Gyanmandir
ग्रीवायां च शुचिर्भूत्वा शिवं ध्यात्वा शिवां तथा । मेधावीत्यादिभिर्मन्त्रैर्धारयेद्ब्राह्मणः सदा ॥ १० ॥ 'मेधावी भूयासं' 'तेजस्वी भूयासम्' इत्यादयो मन्त्राः || १० ॥ त्रियायुषं जमदग्नेरिति मन्त्रेण वा दिजः । महादेवार्चनं कुर्यात्पुष्पाद्या पत्रतोऽन्यतः ॥ ११ ॥ मातरं पितरं वृद्धं तथा ज्येष्ठं स्वकं गुरुम् । अध्यात्मज्ञानिनं नित्यं श्रयैवाभिवादयेत् ॥ १२ ॥ अन्यत इति । अन्यैरक्षतचन्दनादिभिः ॥ ११ ॥ १२ ॥
असावहं भो नामास्मि सम्यक्प्रणतिपूर्वकम् । आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने ॥ १३ ॥ आकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः । व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः ॥ १४ ॥
अभिवादने कृते अभिवादितैश्च गुर्वादिभिः 'आयुष्मान्भव सौम्य देवदत्ता३' इत्यादिक्रमेण प्रत्यभिवादनं च कार्यमित्याह । आयुष्मान्भवेति ॥ १३ ॥ १४ ॥ सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः । लौकिकं वैदिकं चापि तथाऽऽध्यात्मिकमेव च ॥ १५ ॥ आददीत यतो ज्ञानं तत्पूर्वमभिवादयेत् । मातापित्रोश्च वंश्यांश्च गुरुवंश्यान्गुणाधिकान् ॥ १६ ॥ अनुवर्तेत मनसा वाचा कायेन सादरम् । गुरुं दृष्ट्वा समुत्तिष्ठेनमस्कृत्वा कृताञ्जलिः ॥ १७ ॥ तेनैवाभिहितः पश्चात्समासीतान्यभागतः । सत्यमेव वदेन्नित्यमधीतं च न विस्मरेत् ॥ १८ ॥
For Private And Personal Use Only