SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः३] सूतसंहिता। १४३ भिक्षाहारो यथाकामं गुरुश्रुश्रूषणे रतः। धारयेद्वैल्वपालाशौ दण्डो केशान्तिको द्विजः ॥ ४॥ आश्वत्थं वा ऋजु सौम्यमवणं त्वग्विभूषितम् । सायंप्रातरुपासीत संध्यां विप्रः समाहितः ॥५॥ बैल्वपालाशौ विकल्पितौ । केशान्तिकाविति । केशानामन्तिको । पुरुषशिरःसंमितावित्यर्थः ॥ ४ ॥५॥ कामं क्रोधं तथा लोभ मोहं चैव विवर्जयेत् । अग्निकार्य द्विजः कुर्यात्सायं प्रातः स्वसूत्रतः ॥६॥ काममिति । मदमात्सर्ययोरप्युपलक्षणम् ॥ ६॥ देवानृषीन्पितन्त्रात्वा तर्पयेद्ब्राह्मणोत्तमः । समिदाग्निसमुत्थेन विरजानलजेन च ॥७॥ अग्निहोत्रसमुत्थेन अस्मना सजलेन च । अग्निरित्यादिभिर्मन्त्रैः षभिर्वा सप्तभिः क्रमाव॥८॥ विमृज्याङ्गानि सर्वाणि समुद्रूल्य ततः परम् । तिर्यत्रिपुण्ड्रमुरसा ललाटेन करादितः॥९॥ समिद्धानिसमुन्थेनेति । समिद्धोऽमिः शिवाग्निस्तदुत्थेन भस्मना । उक्त शैवागमेषु "शुद्धं गोमयमादाय सद्योजातेन भस्मवित् । पञ्चगव्यात्मकं पिण्डं कृत्वा वामेन चाम्बुभिः॥ शिवाग्निना दहद्वोरं चालन्या चौलयेत्परम् । स्मरन्नीशं नवे कुम्भे भस्म मूलेन संचयेत् ।। ततः किंचित्समुदत्य जप्त्वा शस्त्रेण सप्तधा । क्रमशः शिरसः कार्य तेनालौघपघर्षणम् ॥ ततश्च पावता स्नानं तावदुहृत्य मन्त्रयेत् । कलाभिर्भस्म गायच्या ब्रह्माडैश्च शिवाणुना"। * चालयेन्तरम् (?) इति सर्वपुस्तकेघु दृश्यते । 16. 'ये ततः कु। २ क. ख. ग. घ. 'तं हि चाऽऽग' । ३ ख. चालिन्या । ४ ग. शास्त्रेण । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy