________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४०
तात्पर्य दीपिका समेता
[२ज्ञानयोगखण्डे
वर्णाश्रमधर्माणामुत्पत्ति संग्रहेण स्वरूपं च श्रुतवानपि बृहस्पतिस्तत्मपञ्च
शुश्रूषया देवं तुष्टाव -- नमो हराय देवायेत्यादिना ॥ २३ ॥ नमो मौञ्जाय शुभ्राय नमः कारुण्यमूर्तये । नमो देवादिदेवाय नमो वेदान्तवेदिने ॥ २४ ॥ नमः पराय रुद्राय सुपाराय नमो नमः । विश्वमूर्ते महेशाय विश्वाधाराय ते नमः ॥ नमो मायेति । मुञ्जा अन्नं 'ऊर्वै मुञ्जा' इति श्रुतेः । तच्च भोग्यमिति तत्संबन्धी भोगप्रद ईश्वरस्तस्मै । मुञ्जपदेन मुञ्जवान्वा हिमवतः शिखरप्रदेश उपलक्ष्यसे । सोऽस्य निवास इति मौञ्जस्तस्मै । 'परो मौञ्जवतोतीहीति श्रुतेः ॥ २४ ॥ २५ ॥
२५ ॥
नमो भक्तभवच्छेदकारणायामलात्मने ।
Acharya Shri Kailassagarsuri Gyanmandir
कालाय कालकालाय कालातीताय ते नमः ॥ २६ ॥ जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः ।
नमः पाषण्डभङ्गाय नमः पापहराय ते ॥ २७ ॥ कालाय भाविकालवद्भूतमयं कलयति जगदेष कालोऽतस्तदात्मने | कालकालाय । तमपि कलयते तस्यापि परिच्छेदकाय । कालातीताय स्वयं केनचिदप्यपरिच्छिन्नाय || २६ ॥ २७ ॥
नमः पर्वतराजेन्द्रकन्यकापतये नमः |
योगानन्दाय योगाय योगिनां पतये नमः ॥ २८ ॥ योगानन्दायेति । योगः समाधिः । 'युजसमाधौ ' इति धातुः । तत्राभिव्यज्यमानो य आनन्दस्तद्रूपाय | योगाय समाधिरूपाय | योगिनां पतय इति । योगसमाधिष्ठानां समाधिफलप्रदानेन पालकाय च नम इत्यर्थः ॥ २८ ॥ प्राणायामपराणां तु प्राणरक्षाय ते नमः । मूलाधारे प्रविष्टाय मूलदीपाय ते नमः ॥ २९ ॥
प्राणायामेति । श्वासप्रश्वासयोर्गतिविच्छेद: प्राणायामस्तदभ्यासपराणाम् ।
१ घ. मौआ । २ क, ख, ग. व. 'विभव' ।
For Private And Personal Use Only