________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिका समेता |
[१] शिवमाहात्म्यखण्डे
दम्' इत्यणि 'नस्तद्धिते' इति टिलोपस्य अन्निति प्रकृतिभावेन निरासेऽपि 'ब्राह्मोऽजातो' इति निपातनाट्टिलोपः ॥ ७ ॥
ततो भागवतं प्रोक्तं भविष्याख्यं ततः परम् । सप्तमं नारदीयं च मार्कण्डेयं तथाSष्टमम् ॥ ८ ॥ आग्नेयं नवमं पश्वाद्ब्रह्मवैवर्तमेव च । ततो लैङ्गं वराहं च ततः स्कान्दमनुत्तमम् ॥ ९ ॥ वामनाख्यं ततः कौर्म मात्स्यं तत्परमुच्यते । गरुडाख्यं ततः प्रोक्तं ब्रह्माण्डं तत्परं विदुः ॥ १० ॥ ग्रन्थतश्च चतुर्लक्षं पुराणं मुनिपुङ्गवाः । अष्टादशपुराणानां कर्ता सत्यवतीसुतः ॥ ११ ॥ ॥ ८ ॥ ९ ॥ १० ॥ ग्रन्थतश्च चतुर्लक्षमिति सङ्ख्याभिधानं प्रक्षेपविप्लवपरिहा
राय ॥ ११ ॥
कामिकादिप्रभेदानां यथा देवो महेश्वरः ।
अष्टादशपुराणानि श्रुत्वा सत्यवतीसुताव ॥ १२ ॥
काभिककारणादीनामागमसंहितानां शिवेनैव प्रणयनात्प्रामाण्ये यथा विश्वम्भ एवं नारायणावतारेण व्यासेन प्रणयनात्पुराणेष्वप्यसार्वविशिष्ट इत्याहअष्टादशपुराणानामिति । नानामुनिप्रणीतानामुपपुराणानामप्येतन्मूलत्वादतेषां प्रणेतुर्व्यासस्य सार्वज्ञयं किं वक्तव्यमित्याह- अष्टादशपुराणानि श्रुत्वेति ॥ १२॥ अन्यान्युपपुराणानि मुनिभिः कीर्तितानि तु । आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः ॥ १३ ॥ द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च । चतुर्थं शिवधर्माख्यं दौर्वासं पञ्चमं विदुः ॥ १४ ॥ षष्टंतु नारदीयाख्यं कापिलं सप्तमं विदुः । अष्टमं मानवं प्रोक्तं ततश्वोशनसेरितम् ॥ १५ ॥ ततो ब्रह्माण्डसंज्ञं तु वारुणाख्यं ततः परम् । ततः कालीपुराणाख्यं विशिष्टं मुनिपुङ्गवाः ॥ १६ ॥
१ क. वर्तमुच्यते । २ ङ. विकल्पपरि । ३ ङ ण्येन यं । ४ ख. 'ववशिष्ट । ५ म. ग. वामनं 1.
For Private And Personal Use Only