SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः १] सूतसंहिता | दृष्ट्वा यथा संपूज्य प्रसन्नेन्द्रियमानसाः । पप्रच्छुः संहितां पुण्यां सूतं पौराणिकं मुदा ॥ ४ ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ विद्याग्रहणाधिकार संपन्ना मुनय उपदेशोचितगुरुलाभनिबन्धनेपा प्रीत्या तं परिपूज्य स्वजिज्ञासामाविष्कृतवन्त इत्याह- पप्रच्छुरिति । उक्तं हि "तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः" इति ॥ ४ ॥ एवं पृष्टो मुनिश्रेष्ठैः सूतः सर्वार्थदायिनम् । महादेवं महात्मानं ध्यात्वा व्यासं च भक्तितः ॥ ५॥ एवं मुनिभिः पृष्टो मुनीनां पुराणसंहिताश्रवणे मुख्याधिकार सिद्धये परशिवप्रणिधानपुरः सैरां शिष्यावलोकनरूपां चाक्षुषीं दीक्षामकार्षीदित्याह --एवंपृष्ट इत्यादि । उक्ता द्यागमेषु चाक्षुषी दीक्षा _________________ " चक्षुरुन्मील्य यत्तत्त्वं ध्यात्वा शिष्यं समीक्षते । पशुबन्धविमोक्षाय दीक्षेयं चाक्षुषी मता" इति ॥ "यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता हाथीः प्रकाशन्ते महात्मनः " ॥ इति श्वेताश्वतरश्रुतेः परशिवप्रणिधानवद्गुरुप्रणिधानमपि विधेयमित्याहव्यासं चेति ॥ ५ ॥ समाहितमना भूत्वा विलोक्य मुनिसत्तमान् । वकुमारभते सूतः संहितां श्रुतिसंमिताम् ॥ ६ ॥ संहितां श्रुतिसंमिताम् | सकल पर्थसंग्रहात्मिकामित्यर्थः ॥ ६ ॥ सूत उवाच -- ब्राह्मं पुराणं प्रथमं द्वितीयं पाद्ममुच्यते । तृतीयं वैष्णवं प्रोक्तं चतुर्थ शैवमुच्यते ॥ ७ ॥ विवक्षिताया अस्याः संहिताया व्यासमुखादागतत्वेन प्रामाण्यं स्थापयितुं नानामुनि गीत सकलोपपुराण मूलभूतानामष्टादशानां पुराणानां वेदशाखाविभागस्प च प्रणयनेन व्यासस्यै सर्वज्ञत्वमत एव तस्य माहेश्वरावतारत्वं च प्रतिपादयितुमष्टादशपुराणान्यनुक्रामति -- ब्राह्ममित्यादि । ब्रह्मसंबन्धि ब्राह्मम् | 'तस्पे १ ङ. 'नतया । २ घ. 'सरं शि। ३ घ. 'त्वा तत्त्वं स ४ क. संमताम् । ५ ङ. प्रणीत । ६ क. ख. घ. 'स्य सार्व। ७ ङ. स्य महें। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy