SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीः ॥ अथ द्वितीयं ज्ञानयोगखण्डम् | कैलासशिखरे रम्ये नानारत्नसमाकुले । नानापुष्पसमाकीर्णे नानामूलफलोदके ॥ १ ॥ नानावल्लीसमाकीर्णे नानामृगसमाकुले । नानावृक्षसमाकीर्णे नानायोगिसमावृते ॥ २ ॥ नानासिद्धसमाकीर्णे नानामुनिसमावृते । नानादेवसमाकीर्णे नानाचारणसेविते ॥ ३ ॥ नानोयक्षसमाकीर्णे नानागन्धर्वसेविते । सुखासीनं सुप्रसन्नं सुनेत्रं सुस्मितं शुचिम् ॥ ४ ॥ स्वतेजसा जगत्सर्वे भासयन्तं भयापहम् । सर्वशास्त्रार्थतत्त्वज्ञं वेदवेदाङ्गपारगम् ॥ ५ ॥ भस्मोद्बलितसर्वाङ्गं त्रिपुण्ड्राङ्कितमस्तकम् । रुद्राक्षमालाभरणं जटामण्डलमण्डितम् ॥ ६ ॥ जितेन्द्रियं जितक्रोधं जीवन्मुक्तं जगद्गुरुम् । व्यासप्रसादसंपन्नं व्यासवद्दिगतस्पृहम् ॥ ७ ॥ वेदमार्गे सदा निष्ठं वेदमार्गप्रवर्तकम् । ऋजुकायशिरोग्रीवं नासग्रन्यस्तलोचनम् ॥ ८ ॥ स्वयं स्वमेव ध्यायन्तं सूतं बुद्धिमतां वरम् । विष्णुवृद्धो विशालाक्षो वेल्सः कुण्डिन आरुणिः ॥ ९ ॥ जाबाल जमदग्निश्च जर्जरो जङ्गमो जयः । पक्कः पाशधरः पारः पारगः पण्डितोत्तमः ॥ १० ॥ १. पक्षिस । २ङ. त्रिनेत्रं । ३ क. ख. दान्तपाक. घ. साधे न्य । ५० ङ. वत्सकु । २-१७ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy