SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१२] सूतसंहिता। स्त्री दौष्यन्ती । आयोगव्यामिति । शूद्राद्वैश्यायां जात आयोगवः । तज्जाता ज्यायोगवी । एतावत्पर्यन्तं ब्राह्मणाब्राह्मण्यादिषु चौर्यजा अचौर्यजाश्चोक्ताः॥१७॥ विप्रायां क्षत्रियाजातः मृत इत्युच्यते बुधैः। चौर्येणास्यामनेनोत्थो स्थकार इति स्मृतः ॥ १८॥ भत्रियेण ब्राह्मण्यादिषु पूर्ववद्विविधानाइ-विषायां क्षत्रियादित्यादिना॥१८॥ क्षत्रियस्त्रीषु वैश्यात्तु भोजश्चौर्यादिजायते । वैश्यायां क्षत्रियाजातो माहिष्योऽम्बष्ठसंज्ञितः ॥१९॥ चौर्येणास्यामनेनोत्थो भवेदविरसंज्ञितः । शूद्रायां क्षत्रियाजातो दौष्यन्त्याख्यो भवेद्विजाः॥२०॥ माहिष्य इत्यम्घष्ठ इति नामद्वयेनोक्त इत्यर्थः ॥ १९ ॥ २० ॥ चौर्येणास्यामनेनोत्थः शूलिको भवति द्विजाः । ब्राह्मण्यां वैश्यतो जातः क्षत्ता भवति नामतः ॥२१॥ वैश्याहाह्मण्यादिषु पूर्ववद्विविधानाह-ब्राह्मण्यो वैश्यतो जात. इत्यादिना ॥ २१ ॥ अस्यामनेन चौर्येण म्लेच्छो विप्राः प्रजायते । जातो वैश्यावृपायां यः शालिको मागधश्च सः॥२२॥ अस्यामनेन चौर्येण पुलिन्दो जायते बुधाः। मणिकारस्तु वैश्यायां चौर्यादेश्यन जायते ॥ २३ ॥ शूद्रायां वैश्यतो जात उग्र इत्युच्यते बुधैः । अस्यामनेन चौर्येण कटकारः प्रकीर्तितः ॥२४॥ शालिकमागधशब्दौ पर्यायो ।। २२ ॥ २३ ॥ २४ ॥ शूद्रादिप्राङ्गनायां तु चण्डालो नाम जायते । अस्यामनेन चौर्येण बाह्यदासस्तु जायते ॥२५॥ शूद्राद्रामण्यादिषु पूर्ववद्विविधानाह-शूद्राद्विपाङ्गनायामित्यादिना ॥२५॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy