________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सर्ग ३ जो. हवे प्रथम पांच काव्ये करीने सुलसाना श्रांगणानुं वर्णन करे . त्यार पढी सुल साने विषे प्रीतिवालो ते हरिणेगमेषी देवता, राजगृह नगरनी पासे श्रावी तत्काल उत्तम साधुनु रूप ( साधुनो वेष ) धारण करीने म्होटी समृकिंवाला नागसारथी
(उपजातिवृत्तम् ) ततः समागत्य पुरोपकंवं, सुसाधुरूपं सहसा विधाय॥ नागौकसः प्रीतिपरः सुरः स,समासदद् औरनुवं पैरा ॥१॥ सुरेंज्चापैरिव तोरणोधैः, प्रतोलिकायां कलितं विचित्रैः ॥
आक्षेपकारी प्रतिहाररूपैरुहप्रवेशैरिव वेत्रयष्ट्या ॥२॥ Mना श्रांगणा श्रागल श्राव्यो. ॥१॥ मार्गने विपे इंऽधनुष्यना सरखा चित्र विचित्र
तोरणोना समूहोथी व्याप्त अने जाणे उडीए करीने रोक्यो ने प्रवेश जेमणे एवा प्रति हारो (झारपालो ) ए करीने तिरस्कार करनारा (नागसारथीना महेलमां ते मुनि रूपने धारण करनारा देवताए प्रवेश कस्यो.)॥२॥
००००००००००००००००००००००००००००००००००००००००
For Private and Personal Use Only