SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ www.kothahrth.org व्याख्या हे सर्वानुभूते ! तव केवलश्रीः केवललक्ष्मीः, वागीशवाचामपि बृहस्पतिवाणीनामपि, चित्रताकृदाश्चर्यकारिणी। अथापरार्धव्याख्या-हे कृतार्थ ! यत्ते भूयोऽर्थिता अत्यर्थार्थवत्त्वं, क्रियते निर्मीयते, एषा तव नुतिः स्तुतिः, पुनरुक्तिभूता चर्वितचर्वणरूपेत्यर्थः ॥६॥ अथ सप्तमवृत्तमाह लत्रिभागे न तुलामिया श्री | श्रीधरस्यापि भवान् हिमां | शो !। ध | मंद्रुमाराममिदं प्रबो | ध र | म्यं श्रयामीति यशोधरो | ः॥७॥ व्याख्या हे हिमांशो!चन्द्र, भवान् , श्रीश्रीधरस्य जिनस्य, तिलत्रिभागेऽपि तुलां न इयाय साम्यं न प्राप । एतावता सौम्यतया हिमांशोरपि श्रीश्रीधर उत्कृष्ट इत्यर्थः। द्वितीयार्धव्याख्या-अहमिति कारणात्, यशोधरोरः यशोधरवक्षः, श्रयामि भजामि । इतीति किं ? यत इदं धर्मदुमारामं धर्मवृक्षोद्यानं । किंविशिष्टं १ प्रबोधरम्यं प्रबोधः प्रकृष्टो बोधो विकाशश्च तेन रम्यं मनोहरमित्यर्थः ॥ ७॥ For Private And Personal use only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy