________________
ShriMahanuarJain AradhanaKendra
Acha Shragarsun Gym
जयतिलक
चतुार्वैश
॥४२॥
अथ पश्चमवृत्तमाह-स्थापनाश्री | मन्नत! त्वां विमलाब्जरा | जि. वि | राजितं को विमलं न मे | ने ।
नोरथं कस्य भवान्न वि | श्व
क्ष्मीपते! देव जिनेश्वरा | र ॥५॥ व्याख्या-हे श्रीमन्नत! श्रीमद्भिर्नतो नमस्कृतः श्रीमन्नतस्तस्यामन्त्रणं हे विमल जिन त्वां भवन्तं विमलं निर्मलं को न मेने ? अपि तु सर्वः कोऽपि ज्ञातवान् । किंविशिष्टं त्वां? अब्जराजिविराजितं कमलश्रेणिशोभित। अथापरार्धव्याख्याहे जिनेश्वर देव हे विश्वलक्ष्मीपते समस्तकमलास्वामिन् भवान् कस्य मनोरथं न आर ? न जगाम ? इत्यर्थः ॥ ५॥
अथ षष्ठवृत्तस्थापनास | र्वानुभूते! तव केवल | श्री
गीशवाचामपि चित्रता | तिस्तवैषा पुनरुक्तिभू | योऽर्थिता यत्क्रियते कृता | र्थ ॥६॥
॥४२॥
For Private And Personal use only