SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थवृत्तस्थापना SAMACHAR For म | हायशस्तीर्थपते त्वया | शु, स्यादिषट्वं विजितं विशु शो दिशस्ते निखिला जगा| म, शा | र्वाङ्गरुक् शुद्धमतेऽस्तरी | ति ॥ ४॥ SROSCORRESE व्याख्या हे महायशस्तीर्थपते ! हे विशुद्ध निर्मल त्वया भवता आशु शीघ्रं हास्यादिषट् हास्यरत्यरतिभयजुगुप्साशोकलक्षणं पटुं विजितं विजिग्ये । अथोत्तरार्धव्याख्या-हे शुद्धमते ते तव यशो निखिला, समस्ता दिशो जगाम । किंविशिष्टं यशः ? शार्वाङ्गरुक् शर्व ईश्वरस्तस्येदं शार्व शावं च तदङ्गं च शाङ्गिं शार्वाङ्गवत् रुक् कान्तिर्यस्य तत् शार्वाङ्गरुक् ईश्वराङ्गधवलं । अपरं किंविशिष्टं ? अस्तरीति अस्ता क्षिप्ता रीतिर्मर्यादा येन तदस्तरीति निर्मा-| दमित्यर्थः ॥ ४ ॥ For Private And Personal use only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy