________________
अथ चतुर्थवृत्तस्थापना
SAMACHAR
For
म | हायशस्तीर्थपते त्वया | शु,
स्यादिषट्वं विजितं विशु
शो दिशस्ते निखिला जगा| म, शा | र्वाङ्गरुक् शुद्धमतेऽस्तरी | ति ॥ ४॥
SROSCORRESE
व्याख्या हे महायशस्तीर्थपते ! हे विशुद्ध निर्मल त्वया भवता आशु शीघ्रं हास्यादिषट् हास्यरत्यरतिभयजुगुप्साशोकलक्षणं पटुं विजितं विजिग्ये । अथोत्तरार्धव्याख्या-हे शुद्धमते ते तव यशो निखिला, समस्ता दिशो जगाम । किंविशिष्टं यशः ? शार्वाङ्गरुक् शर्व ईश्वरस्तस्येदं शार्व शावं च तदङ्गं च शाङ्गिं शार्वाङ्गवत् रुक् कान्तिर्यस्य तत् शार्वाङ्गरुक् ईश्वराङ्गधवलं । अपरं किंविशिष्टं ? अस्तरीति अस्ता क्षिप्ता रीतिर्मर्यादा येन तदस्तरीति निर्मा-| दमित्यर्थः ॥ ४ ॥
For Private And Personal use only