________________
Shri Mahavir Jain Aradhana Kendra
जयतिलक
॥ ४१ ॥
www.khatirth.org
व्याख्या - अत्र संसारे श्रीनिर्वाणिना द्वितीयजिनेन दास्यं विनैव दासत्वमन्तरेणैव के जना ? निर्वाणपदं न न नीता | मोक्षस्थानं नो नो प्रापिताः ? अपि तु नीता एवेत्यर्थः । अथापरार्धव्याख्या - हे स्यन्दन ! त्रयोविंशजिनपते ! हे सौख्यकन्द सर्वसुखमूल तव वाणी सरस्वती न न प्राप्तिवदा ? अपि तु प्राप्तिवदैव । किंवत् ? णीधातुवत् णीञ् प्रापणे णीधातुः प्राप्तिं ब्रूते, तथा तव वाणी सर्वस्यापि प्राप्तिं वदतीत्यर्थः ॥ २ ॥
अथ तृतीयवृत्तस्थापना
श्री | सागरस्त्वं कुरु मे विना | शि
सा
रं सुखं सागरदेवदे
व ! । क,
ग
रिष्ठतां को गदितुं शशा
र
सज्ञया ते शिवकृज्जिता
र ॥३॥
व्याख्या - हे सागरदेवदेव ! त्वं मे मम अविनाशि अविनश्वरं सारं सर्वोत्कृष्टं सुखं शर्म कुरु । किंविशिष्टस्त्वं ? श्रीसागरो लक्ष्मीसमुद्र इत्यर्थः । अपराधर्थः - हे शिवकृत् ! शिवकर हे जितार ! निर्जितशात्रवसमूह ते तव गरिष्ठतां रसज्ञया जिह्वया गदितुं वक्तुं कः शशाक ? अपि तु न कोऽपीत्यर्थः ॥ ३ ॥
For Private And Personal Use Only
Acharya Shri Kalissagarsun Gyanmandir
चतुर्विंश.
॥ ४१ ॥