SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जयतिलक ॥ ४१ ॥ www.khatirth.org व्याख्या - अत्र संसारे श्रीनिर्वाणिना द्वितीयजिनेन दास्यं विनैव दासत्वमन्तरेणैव के जना ? निर्वाणपदं न न नीता | मोक्षस्थानं नो नो प्रापिताः ? अपि तु नीता एवेत्यर्थः । अथापरार्धव्याख्या - हे स्यन्दन ! त्रयोविंशजिनपते ! हे सौख्यकन्द सर्वसुखमूल तव वाणी सरस्वती न न प्राप्तिवदा ? अपि तु प्राप्तिवदैव । किंवत् ? णीधातुवत् णीञ् प्रापणे णीधातुः प्राप्तिं ब्रूते, तथा तव वाणी सर्वस्यापि प्राप्तिं वदतीत्यर्थः ॥ २ ॥ अथ तृतीयवृत्तस्थापना श्री | सागरस्त्वं कुरु मे विना | शि सा रं सुखं सागरदेवदे व ! । क, ग रिष्ठतां को गदितुं शशा र सज्ञया ते शिवकृज्जिता र ॥३॥ व्याख्या - हे सागरदेवदेव ! त्वं मे मम अविनाशि अविनश्वरं सारं सर्वोत्कृष्टं सुखं शर्म कुरु । किंविशिष्टस्त्वं ? श्रीसागरो लक्ष्मीसमुद्र इत्यर्थः । अपराधर्थः - हे शिवकृत् ! शिवकर हे जितार ! निर्जितशात्रवसमूह ते तव गरिष्ठतां रसज्ञया जिह्वया गदितुं वक्तुं कः शशाक ? अपि तु न कोऽपीत्यर्थः ॥ ३ ॥ For Private And Personal Use Only Acharya Shri Kalissagarsun Gyanmandir चतुर्विंश. ॥ ४१ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy