________________
ShriMahanuarJain AradhanaKendra
Acha Shragarsun Gym
HARUCAUSSSS
अथ द्वितीयातीतचतुर्विंशतिकास्तवं व्याचिख्यासुः प्रथमं वृत्तमाह
के | केवलज्ञानिजिनं शिव | श्री, व | रं न याचन्त इहात्मभा | सं । ल | सन्त्यलं सम्प्रतिदेवदी प्र
ज्ञा| नार्णवे कच्छपवजगं | ति ॥१॥ व्याख्या-के जीवाः? इह संसारे केवलज्ञानिजिनं अतीतचतुर्विंशतिकायाः प्रथमतीर्थङ्करं आत्मभासं परमात्मकान्ति न | याचन्ते? काका, अपितु सर्वेऽपि याचन्ते मार्गयन्ति।किंविशिष्टं जिनं ? शिवश्रीवरं मुक्तिलक्ष्मीकान्तं । अथापरार्धव्याख्यासम्प्रतिदेवदीप्रज्ञानार्णवेऽतीतचतुर्विंशतिकापश्चिमजिनदीपनज्ञानसागरे। जगन्ति विश्वानि कच्छपवत् जलचरा इव लस|न्तीत्यर्थः । सर्वत्रापातनिका पूर्ववत् ॥१॥ अथ द्वितीयवृत्तस्थापना
नी | ता न निर्वाणपदं जनाः । श्रीनिर| वाणिना के न विनैव दा | स्यं । वा ।
णी तव स्यन्दन सौख्यकं | णी | धातुवत्प्राप्तिवदा न किं न ॥२॥
1
.
द.
For Private And Personal use only