________________
चतुविश.
जयतिलक॥४०॥
शयेन देयासुः छिन्द्यासुः । दोऽवखण्डने अस्य धातोः प्रयोगः । खण्डयन्त्वित्यर्थः । किंविशिष्टममङ्गलं ? श्रीशत्रु लक्ष्मीवैरिणं । किंविशिष्टा जिनाः ? जयशेखरद्युतिभृतः जयशेखरकवेद्युतिं कान्ति बिभ्रति पुष्णन्तीत्यर्थः । अपरं किंविशिष्टाः? चारित्रप्रभदीक्षितस्तुतपदाः चारित्रप्रभनामगुरोदीक्षितःशिष्यः तेन स्तुतपदा नुतांहयः। इत्यर्थान्तरेण कवि-14 नामप्रकाश इति वृत्तार्थः ॥ १४ ॥
॥ इत्यागमिक-श्रीजयतिलकसूरिकृता हारावलीप्रथमचित्रस्तवटीका ॥
SAKSARANG
॥४०॥
For
And Pony