SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चतुविश. जयतिलक॥४०॥ शयेन देयासुः छिन्द्यासुः । दोऽवखण्डने अस्य धातोः प्रयोगः । खण्डयन्त्वित्यर्थः । किंविशिष्टममङ्गलं ? श्रीशत्रु लक्ष्मीवैरिणं । किंविशिष्टा जिनाः ? जयशेखरद्युतिभृतः जयशेखरकवेद्युतिं कान्ति बिभ्रति पुष्णन्तीत्यर्थः । अपरं किंविशिष्टाः? चारित्रप्रभदीक्षितस्तुतपदाः चारित्रप्रभनामगुरोदीक्षितःशिष्यः तेन स्तुतपदा नुतांहयः। इत्यर्थान्तरेण कवि-14 नामप्रकाश इति वृत्तार्थः ॥ १४ ॥ ॥ इत्यागमिक-श्रीजयतिलकसूरिकृता हारावलीप्रथमचित्रस्तवटीका ॥ SAKSARANG ॥४०॥ For And Pony
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy