SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ winw.kobabirth.org चतुर्विंश. जयतिलक॥४३॥ Ꭸ अथाष्टमवृत्तमाहद | त्तक्रमौ विश्वतमोलता | अ श्चन्द्रसूर्याविव रुक्चये | न । | वो मुदे वोऽस्त्वनलो विशा | ल व | क्षा विपक्षागवानल | श्रीः॥८॥ व्याख्या-दत्तक्रमौ दत्तजिनपादौ, रुक्चयेन कान्तिसमूहेन, विश्वतमोलता जगत्पातकवल्लरीः, अत्तः भक्षयतः। काविव ? चन्द्रसूर्याविव । अथापरार्धव्याख्या-अनलो देवो, वो युष्माकं, मुदेऽस्तु । किंभूतः १ विशालवक्षा विस्तीर्णहः| दयः। अपरं कथंभूतः?विपक्षागदवानलश्रीः विपक्षावैरिणस्त एवागा वृक्षास्तेषां दवानलश्रीः वनवहिलक्ष्मीः भस्महेतुरित्यर्थः। अथ नवममाह| मोदरे यः प्रणतिं तता | न हं विजित्याशु स मोक्षगा | मी। दाति भक्ताय नमीश्वरोड र त्नादिलक्ष्मीः शिवमप्युदा | रः॥९॥ |॥४३॥ For Private And Personale Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy