________________
Shri Mahavir Jain Aradhana Kendra
www.bobatirth.org
व्याख्या - दामोदरे जिने, यः प्रणतिं ततान नमस्कारमकार्षीत् स आशु शीघ्रं, मोहं विजित्य, मोक्षगामी मुक्ति यास्यति । अपरार्धव्याख्या -नमीश्वरो जिनो भक्ताय जनाय अश्वरलादिलक्ष्मीर्ददाति । तथा न केवलमश्वरलादिलक्ष्मीर्ददाति, शिवमपि मोक्षमपि वितरतीत्यर्थः । किंविशिष्टः १ उदारः दानशौण्डः ॥ ९ ॥
श्री
दशमवृत्तमाह
मान् सुतेजाः परमोन्मना खक्षयायास्तु नयैकशा रे त्वयाऽस्ताघ! भवार्णवोऽ त्याकुलोsस्ता सज्जड
अ
स्ता ।
घ
श्रीः ॥ १० ॥
जा
व्याख्या - श्रीमान् सुतेजा जिनः, असुखक्षयाय दुःखविनाशायास्तु । किंविशिष्टः १ परमं प्रकृष्टं उद्गतं मनो यस्य स तथा । अपरं किंविशिष्टः ? नयानामेकोऽद्वितीयः शास्ताऽनुशासकः स तथा । अथापरार्धव्याख्या - हे अस्ताघ जिन त्वया भवार्णवो भवसमुद्रस्तेरेऽतारि । किंविशिष्टः १ अघजात्याकुलः अघानां पापानां जातयोऽघजातयः । समु
For Private And Personal Use Only
Acharya Shri Kalissagarsuri Gyanmandir