SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जयतिलक॥ ४४ ॥ www.kobatirth.org | द्रपक्षे तु अघात् पापाज्जातिर्जन्म येषां ते मकरकच्छपादयस्तैराकुलो व्याप्तः स तथा । अपरं किंविशिष्टः १ अस्ताघा महती लसन्ती जडानां मूर्खाणां श्रीलक्ष्मीर्यत्र स तथा । समुद्रपक्षे डलयोरैक्ये प्रकटार्थ एव ॥ १० ॥ अथैकादशं वृत्तमाह श्री स्वा स्वामिवक्त्राजमलीन् विका मोद पूरेण समाजुहा मांसते कः शिवगत्यां चैर्लयं यः श्रुतिषु प्रया शि व । For Private And Personal Use Only JT ति ॥ ११ ॥ मु व्याख्या - श्रीस्वामिवक्राजं श्रीस्वामिजिनमुखकमलं, स्वामोदपूरेण निजपरिमलसम्भारेण, अलीन् भ्रमरान् समाजुहावामन्त्रयामास । किंविशिष्टं वक्त्रानं ? विकाशि विकस्वरं । द्वितीयार्ध व्याख्या - यत्तदोर्नित्यमेव संबन्धः । तं | शिवगत्यपाङ्गं शिवगतिजिननेत्रपर्यन्तं, को मीमांसते को विचारयति । यः शिवगत्यपाङ्गः उच्चैरतिशयेन श्रुतिषु कर्णेषु लयं प्रयाति गच्छति । श्लेषे श्रुतिषु वेदेष्वित्यर्थः ॥ ११ ॥ Acharya Shri Kassagarsun Gyanmandir चतुर्विंश. ॥ ४४ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy