________________
Shri Mahavir Jain Aradhana Kendra
जयतिलक॥ ४४ ॥
www.kobatirth.org
| द्रपक्षे तु अघात् पापाज्जातिर्जन्म येषां ते मकरकच्छपादयस्तैराकुलो व्याप्तः स तथा । अपरं किंविशिष्टः १ अस्ताघा महती लसन्ती जडानां मूर्खाणां श्रीलक्ष्मीर्यत्र स तथा । समुद्रपक्षे डलयोरैक्ये प्रकटार्थ एव ॥ १० ॥
अथैकादशं वृत्तमाह
श्री
स्वा
स्वामिवक्त्राजमलीन् विका मोद पूरेण समाजुहा मांसते कः शिवगत्यां चैर्लयं यः श्रुतिषु प्रया
शि
व ।
For Private And Personal Use Only
JT
ति ॥ ११ ॥
मु
व्याख्या - श्रीस्वामिवक्राजं श्रीस्वामिजिनमुखकमलं, स्वामोदपूरेण निजपरिमलसम्भारेण, अलीन् भ्रमरान् समाजुहावामन्त्रयामास । किंविशिष्टं वक्त्रानं ? विकाशि विकस्वरं । द्वितीयार्ध व्याख्या - यत्तदोर्नित्यमेव संबन्धः । तं | शिवगत्यपाङ्गं शिवगतिजिननेत्रपर्यन्तं, को मीमांसते को विचारयति । यः शिवगत्यपाङ्गः उच्चैरतिशयेन श्रुतिषु कर्णेषु लयं प्रयाति गच्छति । श्लेषे श्रुतिषु वेदेष्वित्यर्थः ॥ ११ ॥
Acharya Shri Kassagarsun Gyanmandir
चतुर्विंश.
॥ ४४ ॥