________________
Acharyash
agan Gyaan
जयतिलकासंबोधने हे विमल! त्रयोदशजिनपते ! अद्य ममाशा पूर्णा मनोरथोऽपूरि। अहं ज्यया पृथिव्या समं लीनशिरो यथा| चतुर्विंश. ॥ ३९॥ भवति एवमलमत्यर्थ नतोऽस्मि क्षितितलनिहितोत्तमाङ्गः यथा भवति एवं प्रणतोऽस्मीत्यर्थः ॥ १२॥ -
अथ हारे सर्वोत्कृष्टो नायकमणिः स्यात्, अतस्तत्स्थाने चतुर्विंशतिपत्रप्रतिबद्धपद्मबन्धेन सर्वजिनस्तुतिमाह
नवीनपीनखनमानगानकि-नराननानय॑नवेन मानसे ।
नमानधा नम्रनरेनका नता, नवं नवं न स्वनता न जैनपाः॥१३॥ | व्याख्या-जिनो देवता येषां ते जैना अर्हद्भक्ताः, तान् जैनान् पान्ति रक्षन्ति ये देवास्ते जैनपा जिना इत्यर्थः । मयेत्यध्याहार्य । मया जैनपा जिना नवं नूतनं नवं स्तवं स्वनता ब्रुवता न न नताः, अपि तु नता नमस्कृता एव । द्वौ नौ प्रकृतमर्थ गमयत इति । किं विशिष्टा जिनाः ? मानसे चित्ते नमानधा मानं दधतीति मानधा नमानधा मानरहिता इत्यर्थः । केन ? नवीनपीनस्वनमानगानकिन्नराननानयनवेन, कोऽर्थः? उच्यते-नवीनं नूतनं पीनं पीवरं |स्वनानां स्वराणां मानं प्रमाणं यत्र तानि नवीनपीनस्वनमानानि एवंविधानि गानानि येषु किन्नराननेषु तानि नवीन
॥ ३९॥ किन्नराननानि तेषामनयॊ महा? योऽसौ नवः स्तवः तेन, मानं न कुर्वन्तीत्यर्थः । अपरं किंविशिष्टाः ? नम्रनरेनकाः।
१ ( आगमभूतः स्यादेश्च नेति नणः)
RECER
)
For Private And Personal use only