________________
Shri Mahavir Jain Aradhana Kendra
जयतिलक
॥ ३८ ॥
www.khatirth.org
शी
अथ दशमपञ्चदशजिनस्तवनगर्भ वृत्तमाहश्री | शीतल त्वां जितमोहयो ध, लाढ्य याचे जिनराज श मे । व स्वरूपं हृदि संदधा यं लभन्ते त्वयि धर्मना
त
ना.
ल
थ ॥ १० ॥
व्याख्या - हे श्रीशीतल ! दशमजिनपते ! जितमोहयोध निर्जितमोहमल्ल शीलाढ्य शीलघनेश्वर अहं त्वां भवन्तं जिनराजशर्म तीर्थकर सौख्यं याचे मार्गयामि । अथापरार्धव्याख्या - हे धर्मनाथ ! पञ्चदशजिनेन्द्र ! जीवास्तव स्वरूपं भवतो वीतरागत्वं हृदि हृदये संदधाना ध्यायन्तः त्वयि भवति लयं लभन्ते स्थानं प्राप्नुवन्ति इत्यर्थः ॥ १० ॥
अथैकादश चतुर्दश जिनस्तवमाह - श्री वत्सिनि श्रीर्हृदि तावके श्रे यांस सक्ता नितरामहो यां मे निजां देहि वदान्य दी समीक्ष्य वीराग्रिम मामनं
For Private And Personal Use Only
श्री
अ ।
नं,
त ॥ ११ ॥
Acharya Shri Kassagarsuri Gyanmandir
चतुर्विंश.
॥ ३८ ॥