SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org ★百分百 अथ नवमपोडशजिनस्तवमाह - श्री | रङ्गजा ते सुविधे सदा शां धांशुगौरी विशदीकरो वैकवन्द्योऽसि मृगाङ्क ना नोषि कोकानपि शान्तिना ना, थ! ॥ ९ ॥ व्याख्या - हे सुविधे ! नवमजिनेन्द्र ! ते तवाङ्गजा शरीरसंभवा श्रीः कान्तिः सदाशां साधुकामनां अविशदामपि | विशदां करोति विशदीकरोति निर्मलीकरोतीत्यर्थः । किंविशिष्टा श्रीः ? सुधांशुगौरी चन्द्रधवला । अथोत्तरार्धव्याख्याहे शान्तिनाथ ! षोडशजिनेन्द्र ! मृङ्गाक मृगलाञ्छन त्वं विश्वैकवन्द्योऽसि विश्वजनैकवन्दनीयोऽसि । न केवलं विश्वैकवन्द्यः ( किं पुनः १ ) नानाऽनेकप्रकारान् कोकान् विचक्षणानपि धिनोषि प्रीणासि । अन्यो यो मृगाङ्कः स विश्वैकवन्द्यः, परं कोकान् चक्रवान् न धिनोति । परं भवान् मृगाङ्कोऽपि विश्वैकवन्द्यः कोकप्रीतिकार - कश्चापीत्यर्थः ॥ ९ ॥ For Private And Personal Use Only Acharya Shri Kalissagarsun Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy