________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
★百分百
अथ नवमपोडशजिनस्तवमाह -
श्री | रङ्गजा ते सुविधे सदा शां धांशुगौरी विशदीकरो वैकवन्द्योऽसि मृगाङ्क ना नोषि कोकानपि शान्तिना
ना, थ! ॥ ९ ॥
व्याख्या - हे सुविधे ! नवमजिनेन्द्र ! ते तवाङ्गजा शरीरसंभवा श्रीः कान्तिः सदाशां साधुकामनां अविशदामपि | विशदां करोति विशदीकरोति निर्मलीकरोतीत्यर्थः । किंविशिष्टा श्रीः ? सुधांशुगौरी चन्द्रधवला । अथोत्तरार्धव्याख्याहे शान्तिनाथ ! षोडशजिनेन्द्र ! मृङ्गाक मृगलाञ्छन त्वं विश्वैकवन्द्योऽसि विश्वजनैकवन्दनीयोऽसि । न केवलं विश्वैकवन्द्यः ( किं पुनः १ ) नानाऽनेकप्रकारान् कोकान् विचक्षणानपि धिनोषि प्रीणासि । अन्यो यो मृगाङ्कः स विश्वैकवन्द्यः, परं कोकान् चक्रवान् न धिनोति । परं भवान् मृगाङ्कोऽपि विश्वैकवन्द्यः कोकप्रीतिकार - कश्चापीत्यर्थः ॥ ९ ॥
For Private And Personal Use Only
Acharya Shri Kalissagarsun Gyanmandir