________________
www.kobatrih.org
चतुविश.
जयतिलक
अथाष्टमजिनसप्तदशजिनस्तवमाह॥३७॥
चं | द्रप्रभाणोर्हर मेघशं | कुं, द्रष्टाऽस्मि हृत्ते समकुम्भिकुंथु।
बालतां मुञ्चति नाप्ययं
| क्तः सुवर्णे त्वयि कुन्थुना | थ!॥८॥ व्याख्या हे चन्द्रप्रभ ! अष्टमजिनपते ! त्वं मे मम अणोर्दुर्बलस्य अघशङ्ख पापशङ्का (शल्यं) हर उद्धर । यतोऽस्म्यहं ते तव हृच्चेतः समकुम्भिकुन्यु द्रष्टाऽवलोकयिता कुम्भी च कुन्थुश्च कुम्भिकुन्थू, समौ निर्विशेष स्थितौ कुम्भिकुन्थ ★यत्र तत्तथा। किमुक्तं भवति ? भगवन् तव कुम्भिनि कुञ्जरे कुन्थौ च सूक्ष्मजीवविशेषे समाना मैत्री, अतो मम दुर्ब
लस्य व्यथाकारिपापशल्यापहारं कुर्विति। अथोत्तरार्धव्याख्या हे कुन्थुनाथ !सप्तदशजिनेश्वर ! अयं मल्लक्षणो ना पुमान् त्वयि भवति सुवर्णे शोभनवणे भक्तोऽपि भक्तियुक्तोऽपि प्रवालतां प्रकृष्टमूर्खतां न मुश्चति न त्यजति । अन्यो यः। सुवर्णे शोभनाक्षरे मन्त्रे भक्तो भवति स मूर्यो न स्यात् , अहं पुनरद्यापि ज्ञानवान्न भवामीति भावार्थः॥ ८॥
३७॥
For Private And Personal use only