SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ www.kobatrih.org चतुविश. जयतिलक अथाष्टमजिनसप्तदशजिनस्तवमाह॥३७॥ चं | द्रप्रभाणोर्हर मेघशं | कुं, द्रष्टाऽस्मि हृत्ते समकुम्भिकुंथु। बालतां मुञ्चति नाप्ययं | क्तः सुवर्णे त्वयि कुन्थुना | थ!॥८॥ व्याख्या हे चन्द्रप्रभ ! अष्टमजिनपते ! त्वं मे मम अणोर्दुर्बलस्य अघशङ्ख पापशङ्का (शल्यं) हर उद्धर । यतोऽस्म्यहं ते तव हृच्चेतः समकुम्भिकुन्यु द्रष्टाऽवलोकयिता कुम्भी च कुन्थुश्च कुम्भिकुन्थू, समौ निर्विशेष स्थितौ कुम्भिकुन्थ ★यत्र तत्तथा। किमुक्तं भवति ? भगवन् तव कुम्भिनि कुञ्जरे कुन्थौ च सूक्ष्मजीवविशेषे समाना मैत्री, अतो मम दुर्ब लस्य व्यथाकारिपापशल्यापहारं कुर्विति। अथोत्तरार्धव्याख्या हे कुन्थुनाथ !सप्तदशजिनेश्वर ! अयं मल्लक्षणो ना पुमान् त्वयि भवति सुवर्णे शोभनवणे भक्तोऽपि भक्तियुक्तोऽपि प्रवालतां प्रकृष्टमूर्खतां न मुश्चति न त्यजति । अन्यो यः। सुवर्णे शोभनाक्षरे मन्त्रे भक्तो भवति स मूर्यो न स्यात् , अहं पुनरद्यापि ज्ञानवान्न भवामीति भावार्थः॥ ८॥ ३७॥ For Private And Personal use only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy