SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ०७ www.kobatirth.org अथ सप्तमाष्टादशजिन युगलस्तनमाह श्री | मान् सुपार्श्वोऽपि हि निस्तमा मत्सुखं देशनया चका पातकवहरी सु पा रंगतः मं जनं चारपतिः पुना अ र । प ति ॥ ७ ॥ व्याख्या — श्रीमान् तीर्थकरलक्ष्मीवान् सुपार्श्वः सप्तमो जिनः निस्तमा अपि निर्मोहोऽपि हि निश्चयेन देशनया धर्मोपदेशदानेनं असुमत्सुखं सर्वप्राणिसौख्यं चकार कृतवानित्यर्थः । अथोत्तरार्धव्याख्या -चः समुच्चये । अरपतिररनाथो जनं लोकं पुनाति पवित्रयति । कथंभूतोऽरपतिः ? पारंगतः संसारसमुद्रपारं प्राप्तः । अपरं कथंभूतः १ पातकवल्लरीपर्श्व पातकान्येव वह्नर्यः, पर्शोरनं पर्श्वयं, पातकवल्लरीणां पर्श्वग्रं पापलताकुठाराग्रं, इदमाविष्ट - लिङ्गमित्यर्थः ॥ ७ ॥ १ पुनः शब्दार्थे अन्धकारेण सर्वत्राऽपरशब्द एवं व्यवहृतः इति न परावर्त्यते । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy