________________
Shri Mahavir Jain Aradhana Kendra
०७
www.kobatirth.org
अथ सप्तमाष्टादशजिन युगलस्तनमाह
श्री | मान् सुपार्श्वोऽपि हि निस्तमा मत्सुखं देशनया चका पातकवहरी
सु
पा
रंगतः
मं जनं चारपतिः पुना
अ
र ।
प
ति ॥ ७ ॥
व्याख्या — श्रीमान् तीर्थकरलक्ष्मीवान् सुपार्श्वः सप्तमो जिनः निस्तमा अपि निर्मोहोऽपि हि निश्चयेन देशनया धर्मोपदेशदानेनं असुमत्सुखं सर्वप्राणिसौख्यं चकार कृतवानित्यर्थः । अथोत्तरार्धव्याख्या -चः समुच्चये । अरपतिररनाथो जनं लोकं पुनाति पवित्रयति । कथंभूतोऽरपतिः ? पारंगतः संसारसमुद्रपारं प्राप्तः । अपरं कथंभूतः १ पातकवल्लरीपर्श्व पातकान्येव वह्नर्यः, पर्शोरनं पर्श्वयं, पातकवल्लरीणां पर्श्वग्रं पापलताकुठाराग्रं, इदमाविष्ट - लिङ्गमित्यर्थः ॥ ७ ॥
१ पुनः शब्दार्थे अन्धकारेण सर्वत्राऽपरशब्द एवं व्यवहृतः इति न परावर्त्यते ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir