________________
ShriMahiyeJain ArachanaKendra
wownw.kobabirth.org
Acharya Shn
a garson Gyaman
अथ द्वितीयत्रयोविंशतितमजिनस्तवमाह-स्थापना
नन्दनाद्या व्यथयन्ति पा | पा, अवाप्त देवाजित मां सुपा | च ।
| नाङ्गिनां रोगततिर्विली | ना,
त | वाभिधानादपि पार्श्वना | थ ॥२॥ व्याख्या हे आप्त हितकारिन् देव अजित श्रीनन्दनाद्याः कामक्रोधलोभमानहर्षाः पापाः पापिष्ठा मां व्यथयन्ति |पीडयन्ति । त्वं अव रक्ष । हे सुपार्श्व सुष्टु शोभनं पा समीपं यस्य तस्यामन्त्रणं सुपार्श्व शोभनसमीप । अथ द्वितीयार्धव्याख्या हे पार्श्वनाथ ! जिन अङ्गिनां शरीरिणां रोगततियाधिपरंपरा तव भवतोऽभिधानान्नामतोऽपि विलीना विलयं जगामेत्यर्थः ॥२॥ अथ तृतीयद्वाविंशतितमजिनस्तवमाह-स्थापना
सारपारोऽजनि मेऽद्य जा | ने, वत्पदौ संभव यद्यजा | मि ।
श्याः वयं ते मदमोहमा | ना, अ नङ्गभङ्गे सति नेमिना | थ ॥३॥
For Private And Personal use only