________________
Acharya Shn
a garson Gyaman
जयतिलक व्याख्या-सम्भव तृतीयजिनपते अहमिति जानेऽवगच्छामि । अद्य में मम संसारपारोऽजनि भवसमाप्तिर्बभूव ।
| चतुर्विंश18| यद्यस्मात्कारणात् भवत्पदी त्वचरणौ यजामि पूजयामि। अथापरार्धव्याख्या हे नेमिनाथ ? द्वाविंशतितमजिन अनङ्गभङ्गे कामजये सति मदमोहमानाः स्वयमात्मना वश्या वशत्वं ययुरित्यर्थः ॥३॥
अथ चतुर्थंकविंशतितमजिनस्तवमाह-स्थापनाभि | देलिमैना अभिनन्दने | न, नं| द त्वमंही तव पूजया | मि । द या दरिद्रेऽपि नृपे समा | ना,
न | मे कथं ते मयि सा न ना | थ ॥४॥ व्याख्या-हे अभिनन्दनेन हे अभिनन्दनस्वामिन् त्वं नन्द समृद्धिं भज । किंविशिष्टस्त्वं ? भिदेलिमैना भिदेलि-1
x ॥३५॥ मानि भेदेन निर्वृत्तानि एनांसि पापानि यस्य स तथा । विसर्गलोपे सन्धिनिषेधः । तथाऽहं तव भवतः अंही पादौर पूजयामि अर्चयामीति । अथोत्तरार्धव्याख्या हे नमे ! एकविंशतितमजिनेन्द्र नाथ स्वामिन् ते तव दया कृपा नृपे
ACASTECRECHAR
For Private And Personal use only