SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ShriMahanuarJain AradhanaKendra Acharya Shn a garson Gyaman AAAAAAAAAAX सेतुबन्धाय । क कस्मिन् अनोकहे वृक्षे नयता नम्रत्वं? वेतसे जलवंशे । भक्तविषयत्यागादिकर्मा भक्तियुक्तत्यागा-- |दिकर्मा पुमान् अर्हतः तीर्थकरस्य संबन्धिने कस्मै किं विदधीत कुर्वीत ? तपसे तपःकर्मणे सेवेत तपःसेवां कुवींतेत्यर्थः॥१५४॥ हिमवत्पत्नी परिपृच्छति कः, कीदृक् कीदृशि कस्याः कस्मिन् ? । केन न लभ्या नृसुरशिवश्री-रित्याख्यकिल कोऽपि जिनेन्द्रः ? ॥ १५५ ॥ अव०-"मेनेपिनाकीवक्तावाननेतेविनये" गतागतः। हे मेने हिमाचलभार्ये । पिनाकी हरः शङ्करः । वक्ता वचनशीलः । वन षण संभक्तौ (वन्नन्तः,) ततो वानयतीति वाननः संभक्तिकारकः तस्मिन् वानने विभागवति ।। विनये । ते तव । येन पुंसा । वितेने विस्तारिता । नैव । वाक् वचनं । तावकीनाऽपि तव संबन्धिन्यपि । हे नेमे | नेमिजिनेश्वर ॥ १५५॥ तणजलतरुपुन्नं वाहसुन्नं पि रनं, भण हरिणकुलाणं केरिसं केरिसं नो ?। प्रलयपवनवेगप्रेरणात् कीदृशेऽन्धौ, सतततदधिवासं व्यूढमैक्षं तकं वा ? ॥ १५६ ॥ अव०-"बहुलहरितरच्छाकुलचलच्छंखेमकरं"। बहुलाः प्रभूता हरयः सिंहाः, ते च तरछाश्च रिञ्छाः तथा, तेषां ACCH CRESCRSANE For Private And Personal use only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy