________________
ShriMahanuarJain AradhanaKendra
Acharya Shn
a garson Gyaman
AAAAAAAAAAX
सेतुबन्धाय । क कस्मिन् अनोकहे वृक्षे नयता नम्रत्वं? वेतसे जलवंशे । भक्तविषयत्यागादिकर्मा भक्तियुक्तत्यागा-- |दिकर्मा पुमान् अर्हतः तीर्थकरस्य संबन्धिने कस्मै किं विदधीत कुर्वीत ? तपसे तपःकर्मणे सेवेत तपःसेवां कुवींतेत्यर्थः॥१५४॥
हिमवत्पत्नी परिपृच्छति कः, कीदृक् कीदृशि कस्याः कस्मिन् ? ।
केन न लभ्या नृसुरशिवश्री-रित्याख्यकिल कोऽपि जिनेन्द्रः ? ॥ १५५ ॥ अव०-"मेनेपिनाकीवक्तावाननेतेविनये" गतागतः। हे मेने हिमाचलभार्ये । पिनाकी हरः शङ्करः । वक्ता वचनशीलः । वन षण संभक्तौ (वन्नन्तः,) ततो वानयतीति वाननः संभक्तिकारकः तस्मिन् वानने विभागवति ।। विनये । ते तव । येन पुंसा । वितेने विस्तारिता । नैव । वाक् वचनं । तावकीनाऽपि तव संबन्धिन्यपि । हे नेमे | नेमिजिनेश्वर ॥ १५५॥
तणजलतरुपुन्नं वाहसुन्नं पि रनं, भण हरिणकुलाणं केरिसं केरिसं नो ?।
प्रलयपवनवेगप्रेरणात् कीदृशेऽन्धौ, सतततदधिवासं व्यूढमैक्षं तकं वा ? ॥ १५६ ॥ अव०-"बहुलहरितरच्छाकुलचलच्छंखेमकरं"। बहुलाः प्रभूता हरयः सिंहाः, ते च तरछाश्च रिञ्छाः तथा, तेषां
ACCH CRESCRSANE
For Private And Personal use only