________________
Shri Mahavir Jain Aradhana Kendra
जिनवल्लभ. ॥ ३१ ॥
www.batirth.org
हन्ति कलिहा । केलिना हास्येन । नालिके मूर्खे । नाकस्य देवलोकस्य केलिः नाक केलिः, हा इति खेदे । ता स्मृत्वेत्यमुना प्रकारेण शोचतीत्यर्थः ॥ १५२ ॥
कं कीदृक्षं स्पृहयति जनः शीतवाताभिभूतः ?, कश्विदृक्षो वदति पलभुग्मांससत्के व रज्येत् ? । हेतु परिवहति का स्थूलमुक्ताफलाभां ?, यव्यक्षेत्रक्षितिरिह भवेत् कीदृगित्याह काकः ? ॥१५३॥ अव० - " कंबलं, केसर, कारक, सयवा," गतागतचतुष्टयं । कंबलं लंबकं स्वार्थे कः विस्तीर्णमित्यर्थः । हे केसर बकुल । रसके मांससंबन्धिनि रसे, वह्निसंयोगे यः क्षरति तस्मिन् । हे कारक हेतो । करका मेघोपलाः । सह यवैवर्तत इति सयवा । हे वायस काक ॥ १५३ ॥
श्रीचित्ते प्रियविप्रयोगदहनोऽहं कीदृशे किं दधे ? प्रेम्णा किं करवाण्यहं हरिपदोः पप्रच्छ लक्ष्मीरिति ? ।। | कस्मै चिक्किशुरङ्गदादिकपयः? क्वानोकहे नम्रता?, कस्मै किं विदधीत भक्तविषय त्यागादिकर्माऽर्हतः ११५४
अव० - " से तप, पतसे, सेतवे वेतसे" मन्थानान्तरजातिः । अहं प्रियविप्रयोगदहनः रमणवियोगधनञ्जयः श्रीचित्ते रमाहृदये कीदृशे किं दधे किं कुर्वे ? सेतप सह एन विष्णुना वर्तते सं तस्मिन् से, सहस्य सभावे नपुंसके सप्तम्येकवचने रूपं, तप सन्तापं कुरु । अहं प्रेम्णा स्नेहेन हरिपदोः कृष्णपादयोः किं करवाणि १ इति लक्ष्मीः पप्रच्छ | अप्राक्षीत् । हे से लक्ष्मि पत प्रणामं कुरु । अङ्गदादिकपयः वनौकसः कस्मै किमर्थं चिक्लिशुः क्लेशं चक्रुः ? सेतवे
For Private And Personal Use Only
Acharya Shri Kallissagarsuri Gyanmandir
प्रश्नशतम्
।। ३१ ।।