SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प्र० ६ www.kobarth.org मा माने पञ्चमी आम नम प्रणम । साम सामवेदं । हे राम । दं कलत्रं । एः कामस्यापत्यं अः, अपत्येऽणि इवर्णेत्यादिना इलोपे प्रत्ययमात्रावस्थानं, तत्संबोधनं हे अ कामसुत । हे अम रोग ॥ १४९ ॥ विकरुण ! भण केन किमाधेया ?, का रज्यते च केन जनोऽयम् ? । कार्या च का वाणिज्या ?, का धर्मे नेष्यते ? कयाsरञ्जि हरिः ? ॥ १५० ॥ अब ० - "यायमानसाराद हेम" विपरीतमञ्जरीसनाथजातिः । मया हेया दया मया दया त्याज्येत्यर्थः । राया द्रव्येण । सह आयेन लाभेन वर्तते या सा साया नया वाणिज्या | माया निकृतिः । यया लक्ष्म्या ॥ १५० ॥ काः कीदृशीः कुरुध्वे किं ?, तोषाभिनर्षयो यूयम् । किमहं करवै मदनभयविधुरितः कान् कया कथय ? । १५१ । अव० –“यायमानसारादहेम" गतागतः । त्रिष्वेकमुत्तरं । या लक्ष्मीः, अमानसारा अपूजाप्रधानाः । दहेम दह भस्मीकरणे सप्तमी याम । मह पूजय । एः कामात् दरो भयं तं अस्यन्ति क्षिपन्ति ये ते इदरासास्तान् । अमायया छद्माभावेन ॥ १५१ ॥ कृषीवलः पृच्छति की गार्हतः ?, क केन विद्वानुपयाति हास्यताम् ? । सुरालय क्रीडनचचुरुच्चकै युतिक्षणे शोचति निर्जरः कथम् ? ।। १५२ ॥ अव० - मन्धानजातिः “हालिक, कलिहा, नालिके, केलिना, नाककेलि हा" । हे हालिक कृषीवल । कलिं युद्धं For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy