SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जिनवल्लभ-भा अव०-पद्मजातिः, "कलमे, मेलक, करता, तारक, कवसे, सेवक, कराव, वराक, कलरवरामे, तासेवक" RI कलमे शालौ। हे मेलक वयः। के वायौ रता करता । हे तारक नक्षत्र । कवसे स्तौषि । हे सेवक । कस्य ब्रह्मणो रावः शब्दः करावस्तस्य संबोधनं हे कराव । हे वराक क्षितक । कलो रवो यस्याः सा तथा, सा चासौ रामा च साल तथा, तस्याः संबोधनं हे कलरवरामे । तां लक्ष्मी स्यतीति तासः तस्मिन् । हे बक ॥ १४७ ॥ कीदृक्षं लक्ष्मीपतिहृदयं? कीदृग्युगं रतिप्रीत्योः कः स्तूयतेऽत्र शैवैर्गुणवृद्धी वाऽज्झलौ कस्य ?॥१४॥ ___ अव०-"स्युः" । सह या लक्ष्म्या वर्तते इति सि, सह ई इति स्थिते सहस्य सभावः, अवर्ण इवणे ए, स्वरो इस्वो नपुंसके, सि । सह इना कामेन वर्तते इति सि, अत्रापि इस्वत्वं । रतिप्रीती कामभार्ये । ततश्च कामेन सह वर्तते रतिप्रीतियुगं इति भावः । उः शङ्करः । अआर्लक्षणगुणवृद्धी अचूहलौ स्वरव्यञ्जनरूपे कस्य धातोः स्यातां ? उः |ऋकारस्य, (ऋद्धी)ऋतो दुर्, उरादेशे दित्यन्त्यहस्वादेः ऋलोपे उः इतिरूपसिद्धिः ॥ १४८ ॥ कुत्र प्रेमममेति पृच्छति हरिः ? श्रीराह कुर्या प्रियं, किं प्रेम्णाहमहो गुणाः कुरुत किं यूयं गुणिन्याश्रये? किं कुर्वेऽय॑महं ?प्रगायति किमुद्गाताह सीरायुधः?, किं प्रेयः प्रणयास्पदं स्मरभवः पर्यन्वयुलामयम् ?१४९॥ ___अव०-"यायमानसारादहेम” मञ्जरीसनाथजातिः । ईलक्ष्मीः तस्यां यां हे अ विष्णो, ई इति (शब्दस्य) सप्तम्येकवचनान्तरूपं । हे इ लक्ष्मि अम गच्छ, ई इति स्थिते संबोधने, इस्वत्वे च सति रूपं । माम सम्पूर्ण तिष्ठाम, RESSESASARAN रतिप्रीतियुग इतिह इना कामेन वर्तते इति इति सि, सह ई इति स्थित सवरणवृद्धी वाऽज्झलौ कस्य १॥ For Prind Persons Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy