SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अव० - " तामस समता, सारस सरसा, साहस सहसा, मारस सरमा, समरहर, तासासामास" पद्मजातिः । हे तामस अन्धकार, समता । हे सारस, सरसा सरोवरेण । हे साहस अपर्यालोचितकर्म, सहसा बलेन । मारं कामं स्यति तनूकरोतीति मारसः तत्संबोधनं हे मारस । सरमा शुनी । समरं सङ्ग्रामं हरतीति तत्संबोधनं हे समरहर । ता लक्ष्मीः । सा सा सैव । मा आस मा चिक्षेप ॥ १४५ ॥ किमभिदधौ करभो, सततगतिं किल पतिः स्थिरीकर्तुम् ? | जननी पृच्छति विकचे, कस्मिन् सन्तुष्यते भ्रमरः ? ।। १४६ ॥ अव० - " मातरम्भोरुहे" द्विर्गतः । मा अत मा गच्छ, रम्भावत् ऊरू यस्याः सा तथा तस्याः संबोधनं रम्भोरु, हे । हे मातर्जननि अम्भोरुहे पद्मे ॥ १४६ ॥ प्राधान्यं धान्यभेदे क ? कथयति वयः कीदृशी वायुपत्त्री ?, नक्षत्रं वक्ति कुर्वे किमहमिनमिति प्राह शैत्रोपजीवी ? | ब्रूहि ब्रह्मखरं च क्षितकमभिगद प्रोल्लसलीलमञ्ज लापामामन्त्रय स्त्रीं व सजतिन जनः प्राह कोऽप्यम्बुपक्षी ॥ १४७ ॥ १ टीकान्तरे मन्थानान्तरजातिः । २ तत्स्तोत्रजीवी इति वा पाठः । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy