________________
ShriMahiyeJain ArachanaKendra
Acharyashnasagan Gyaan
प्रश्नशतम्
जिनवल्लभ-रित्युत्तरं भवति तमखिलं प्रश्नं सुरायै मदिरायै वद । हे सरक सुरे विदां पण्डिताना' अविदलिता अखण्डिता का?
कीर्तिः, नामशब्दः प्राकाश्ये ॥ १४३ ॥ ॥२९॥
तमालव्यालमलिने, कः क प्रावृषि सम्भवी?| आख्याति मूढः कारूढे-निस्तीर्णस्तर्णमर्णवः? ॥१४॥ __ अव०-"तेपोनवजलवाहे” गतागतः। प्रावृषि वर्षाकाले क्व कस्मिन् कः सम्भवी भवेत् । किंभूते व ? तमालास्तापिच्छा व्यालाः सर्पा गजा वा तद्वन्मलिने श्यामे तमालव्यालमलिने । उत्तरं-तेपः क्षरणं नवजलवाहे नूतनजीमूते तेपो जलस्य क्षरणं भवतीत्यर्थः, अथवा तेपो दर्दुरः।मूढ आख्याति क्वारूढैर्जनैरर्णवोऽब्धिस्तूर्णं शीघ्र निस्तीर्णः । |हे बाल मूढ जवोऽस्यास्तीति जवनः, लोमपादादिभ्यो मत्वर्थीयोऽनः, जवनश्चासौ पोतच जवनपोतस्तस्मिन् जवनपोते वेगवद्वाहनारूढैः समुद्रः पाथोधिः शीघ्रं तत्कालं तीर्यत इत्यर्थः ॥ १४४ ॥
ध्वान्तं ब्रूतेर्हतां का ? तृणमणिषु खगः कश्चिदाख्याति केन ?, प्रीतिर्मेऽथाह कर्म प्रसभकृतमहो दुर्बलः केन पुष्येत् ? । कामध्रुग्वक्ति कात्र प्रजनयति शुनो युद्धहृत्पूर्वलक्ष्मीः?, सत्तासन्दिग्धबुद्धिः कथमथ कृतिभिः शश्वदाश्वासनीयः॥ १४५॥
॥२९॥
For Private And Personal use only