SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra * % www.khatirth.org लोन किलाssपि कान्तकविता ? कीदृग्महावंशजा, श्रेणिः ? श्री सुरयाज्ञिकेन्द्रियजया बोध्याः समाहारतः । दुष्प्रतिप्रदानक कुतः का पात्रदात्रोर्भवेत् ?, कीर्तिर्यस्य किलोत्तरं तमखिलं प्रश्नं सुरायै वद ॥ १४३ ॥ अव० – “मन्थानान्तरजातिः, “कालिदासकविना, नाविकसदालिका, तामरसविदम, मदविसरमता” । कान्तकविता मनोज्ञकाव्यकरणप्रावीण्यं केनापि प्राप्तं ? कालिदासकविना कालिदासाभिधपण्डितेन । महावंशजा श्रेणिः कुलीन| जनश्रेणिः सतां पङ्किः कीदृशी ? नौतीति परगुणान् स्तौतीति नाविका स्ताविका सदालिः सच्छ्रेणिर्यस्यां सा नाविकस| दालिका, भावे कः । अथवा न नैव अविकसन्ती अवृद्धिमती आलिः परम्परा यस्याः सा नाविकसदालिका, किं तर्हि ? | विकसदालिका भवति । श्रीश्च सुरश्च याज्ञिकश्च इन्द्रियजयश्च श्रीसुरयाज्ञिकेन्द्रियजयाः समाहारतो बोध्याः संबोध| नीयाः । उत्तरं तामरसविदम ता च अमरश्च सवी च याज्ञिकः दमश्च समाहारद्वन्द्वे तामरसविदमं तत्संबोधने हे तामरसविदम । दुष्प्रव्रजिते प्रदानकं कुत्सितदानं दुष्प्रव्रजितप्रदानकं तत्संबोधनं हे दुष्प्रब्रजितप्रदानक, पात्रदात्रोः ग्राहकदायकयोः कुतः का भवेत् ? उत्तरं - मदविसरमता मत्तो मत्सकाशात् अविरेडकः, सरमः श्वा, अविश्च सरमश्च अविसरमौ तयोर्भावः अविसरमता, कुपात्रदानात् ग्राहकस्य एडकता दातुश्च श्वता स्यात् इत्यर्थः । यस्य प्रश्नस्य कीर्ति - For Private And Personal Use Only Acharya Shri Kaliassagarsun Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy