SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJain ArachanaKendra Acharya:shnkantissagarsunGyanmandir मरीत्वं गता सती शोचति । सारा चासौ तरी च सारतरी तस्यां परमा प्रधाना । हे मारपरीत मन्मथायत्त, रसा भूमिः॥ १३८॥ सान्त्वं निषेधयितुमाह किमुग्रदण्डः?, स्वामश्रियं वदति किं रिपुसाचिकीर्षन । नम्रः स्थिरो गुरुरिहेति वदन किमाह ?, ये द्यन्ति शत्रुकमलां किल ते किमूचुः ? ॥ १३९ ॥ अव०-"मन्थानजातिः, "साम धारि मा त्वया, यात्वमाऽरिधाम सा, नेह गरिमोद्यातां, तां द्यामोऽरिगहने"। साम नीतिः धारि मा त्वया सामनीतिस्त्वया न धरणीयेत्यर्थः। धृञ् धारणे अद्यतनी भावे तनि तमामेत्यादिनाऽट् प्रतिषेधः। यातु प्रजत, अमाऽलक्ष्मीः , अरिधाम शत्रगृहं, सा प्रसिद्धा । न इह गरिमा गुरुत्वं उद्यातां धावतां चपलानामित्यर्थः । तां कमलां द्यामः खण्डयामः अरिगहने शत्रुगहने सिद्धाम् ॥ १३९ ॥ का स्त्री ताम्यति कीदृशा स्वपतिना ? विद्या सदा किंविधा ?, सिध्येद्भक्तिमतोऽथ लोकविदिता का कीदृगम्बा च का? किम्भूतेन भवेद्धनेन धनवान सांख्येन पुंसेष्यते ?, कीदृक्षा प्रकृतिर्वसन्तमरुतोत्कण्ठा भवेत् कीदृशा ? ॥ १४०॥ १ विश्रान्तविद्याधरीयं (कातन्त्रीयम् )।२ सांख्यैश्च इति वा पाठः । ३ दधे इति वा पाठः । ESCARSCRECENECARRORE For Private And Personal use only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy