________________
ShriMahavir Jain ArachanaKendra
जिनवल्लभ-
प्रश्नशतम्
॥२७॥
CRACKASEOCOCCAL
मने मनिता इत्यर्थः । लेन लकारेण ऊने लोने खगे इति शुक शुक इत्यर्थः । लूने छिन्ने । याने वाहने । हे शने शनैश्चर । स्तेने चौरे । वने पानीये ॥ १३६ ॥
किं कुरुथः के कीदृशको, वामलसौ पृच्छति तनूरुहरोगः ।
छेत्तुमवाञ्छन् वरमारामं, केनाप्युक्तः कोऽपि किमाह ॥ १३७ ॥ ___ अव०-"नेवस्तेशयालूलोमाम" गतागतः। त्रिभिरेकमुत्तरं।न इवः न गच्छावः, इण गतौ वर्तमानावसिरूपं । ते लक्ष्म्यौ कत्र्यौं । शयालू आलस्येन शयालू शयनशीलौ कर्मतापन्नी, आलस्येन शयनशीलौ भव(न्त्यौ)न्तौ कर्मतापन्नौ लक्ष्म्यौ कत्र्यौं नाश्रयत इत्यर्थः । लोम्नां आमः रोगः लोमामः तस्य संबोधनं हे लोमाम । मम मे अलोलूया अल|वितुमिच्छा, शस्ते, वने ॥१३७॥ का कीदृक्षा जगति भविनां वक्ति मृत्यूनरोगः?, शोचत्यन्तः किल विधिवशात्कीदृगियुत्तमा स्त्री। गम्भीराम्भःसविधजनता कीदृशी स्याद्भयार्ता ?,ब्रूते कोऽपि स्मरपरिगतोऽरक्षि का भूरिभूपैः॥१३॥
अव०-मन्थानजातिः,"तागत्वरीमरक, करमरीत्वगता, सारतरीपरमा, मारपरीतरसा"।ता लक्ष्मीः गत्वरी हे मरकाकर
ASCENCC-SCRESSESCORRIST
॥२७॥
१दासभावम् ।
For Private And Persons
Only