SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ShriMahavir Jain ArachanaKendra जिनवल्लभ- प्रश्नशतम् ॥२७॥ CRACKASEOCOCCAL मने मनिता इत्यर्थः । लेन लकारेण ऊने लोने खगे इति शुक शुक इत्यर्थः । लूने छिन्ने । याने वाहने । हे शने शनैश्चर । स्तेने चौरे । वने पानीये ॥ १३६ ॥ किं कुरुथः के कीदृशको, वामलसौ पृच्छति तनूरुहरोगः । छेत्तुमवाञ्छन् वरमारामं, केनाप्युक्तः कोऽपि किमाह ॥ १३७ ॥ ___ अव०-"नेवस्तेशयालूलोमाम" गतागतः। त्रिभिरेकमुत्तरं।न इवः न गच्छावः, इण गतौ वर्तमानावसिरूपं । ते लक्ष्म्यौ कत्र्यौं । शयालू आलस्येन शयालू शयनशीलौ कर्मतापन्नी, आलस्येन शयनशीलौ भव(न्त्यौ)न्तौ कर्मतापन्नौ लक्ष्म्यौ कत्र्यौं नाश्रयत इत्यर्थः । लोम्नां आमः रोगः लोमामः तस्य संबोधनं हे लोमाम । मम मे अलोलूया अल|वितुमिच्छा, शस्ते, वने ॥१३७॥ का कीदृक्षा जगति भविनां वक्ति मृत्यूनरोगः?, शोचत्यन्तः किल विधिवशात्कीदृगियुत्तमा स्त्री। गम्भीराम्भःसविधजनता कीदृशी स्याद्भयार्ता ?,ब्रूते कोऽपि स्मरपरिगतोऽरक्षि का भूरिभूपैः॥१३॥ अव०-मन्थानजातिः,"तागत्वरीमरक, करमरीत्वगता, सारतरीपरमा, मारपरीतरसा"।ता लक्ष्मीः गत्वरी हे मरकाकर ASCENCC-SCRESSESCORRIST ॥२७॥ १दासभावम् । For Private And Persons Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy