SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.khatirth.org हितस्तस्य संबोधनं हे निरे निष्काम । कदागमे घनागमे सति उरगादिनो मयूराः केका मयूरध्वनीन् विस्तारयन्ति | स्मेत्यर्थः ॥ १३४ ॥ संबोधयार्धमहिमांशुकरैः स्वभावं कुर्वे कि (क) मित्यभिदधाति किलार्द्रभावः ? । शान्ति वद प्रहरमाह्वय पृच्छ पुच्छं, ब्रूयास्तनूरुहमुदाहर मातुलं च ॥ १३५ ॥ अव० - "नेवस्तेशयालुलोमाम" मञ्जरीसनाथजातिः । हे नेम अर्ध, वम त्यज, हे स्तेम आर्द्रभाव, तिम तीम ष्टिम टीम आर्द्रभावे । आदित्यकरेषु सत्सु आर्द्रभावो न भवतीत्यर्थः । हे शम उपशम हे याम प्रहर । हे लूम पुच्छ । हे लोम रोमराजे । हे माम मातुल ॥ १३५ ॥ किं कुर्या हरिभक्तिमाह कमला कुत्र च्युते चाटुभिः ?, कीदृक्षे किल शुकशुक्ल वचसी कञ्चित्खगं प्राहतुः ? । ज्ञानं कीदृशि मोहभूरुहि भवेदिभ्यैः क्व चारुह्यते ?, वक्त्यार्कः क चुरा चकास्ति विमले कस्मिन्सरोजावली ? ।। १३६ ।। अव० – “ नेवस्तेशयालुलोमाम” विपर्यस्तमञ्जरीसनाथजातिः । मने मनिता । मानेऽहङ्कारे च्युते सति । हे इ कमले हरेः संबन्धिभिर्बहुभिः चाटुकारैः अहङ्कारे माने च्युते व्यतीते सति हरेर्विष्णोः संबन्धिनीभिर्भक्तिभिः त्वया For Private And Personal Use Only Acharya Shri Kalissagarsun Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy