SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ ॥ २५ ॥ www.kobatirth.org. लङ्केश्वरवैरिवैष्णवाः केऽप्याहुः प्रीतिरकारि केन केषाम् ? । किमकृत के विक्रमासिकालः ? क्ष्माधरवारुणबीजगाव आख्यन् ॥ १२८ ॥ अव० –“आदशकंधरवधेनवः” युगलकं । आ समंतादशकन्धरस्य रावणस्य वधः स तथा तेन वो युष्माकं हे लङ्केश्वरवैरिवैष्णवाः तद्वधेन भवतां समन्तात्प्रीतिरुत्पादितेत्यर्थः । आद भक्षितवान् शकं राजानं । हे घर पर्वत, बं वारुणबीजं मान्त्रिकप्रसिद्धं धेनवः गावः ॥ १२८ ॥ प्राह रविर्मदिरहे, कैस्तेजः श्रीः क्रमेण किं चक्रे ?। कीदृशि च नदीतीर्थे, नावतितीर्षन्ति हितकामाः ? १२९ अव० –“अहिमकर भैरवापे" । हे अहिमकर आदित्य भैर्नक्षत्रैः अवापे लब्धा । अहिमकरैभैरवा भीषणा आपः पानीयानि यत्र तीर्थे तत्तथा तस्मिन् ॥ १२९ ॥ स्थिरसुरभितया ग्रीष्मे, ये रागिष्ठा विचिन्त्य तान्प्रश्नम् । यं चक्रे करिपुरुष - स्तदुत्तरं प्राप तत्रैव ॥ १३० ॥ अव ० "केसराग जनरुचिताः” । सह रागेण वर्तन्त इति सरागाः, ते च ते जनाश्च तेषां रुचिताः के ? इति प्रश्नार्थः । उत्तरं — केसरा बकुलाः गजस्य ना पुरुषः गजना तस्य संबोधनं हे गजनः हे हस्तिपक, उचिताः प्रशस्याः ॥ १३० ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir ७७ प्रश्नशतम् ।। २५ ।।
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy