SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJain ArachanaKendra Acharyashagan Gyaan तस्य संबोधनं हे अक्षरनयशकाराते । अये कामाय, इ. कामः चतुर्थ्येकवचनम् । डोडेरनेनैकारः अय् । अहङ्कारात् || स्वं द्रव्यं स्त्रीणां कामार्थ हे राजन् अलं अत्यर्थं तेन सुभगतामानिना कृतं, अक्षरनयेत्यादिना अचलक्रमत्वं सूचित|मित्यभिप्रायः । येते यत्नं कृतवती, यती प्रयले परोक्षायां । रांका पूर्णमासी तस्या रात्रिः शयनरक्षतो निद्रारक्षणात् दमने मे मम ॥ १२६॥ पाता वः कृतवानहं किमु ? मृगत्रासाय कः स्यादने ?, कोऽध्यास्ते पितृवेश्म? कःप्रमदवान ? काप्रीतये योषिताम् । हृद्यः कः किल कोकिलासु ? करणेषूक्तः स्थिरार्थश्च को ?, दृष्टे क प्रतिभाति को लिपिवशादर्णः? (ोऽ) पुराणश्च कः? ॥ १२७ ॥ अव-"आदशकंधरवधेनवः" मञ्जरीसनाथजातिः । आवः रक्षितवान् पाता सन् त्वं अस्मान् रक्षितवानित्यर्थः । अव रक्ष पालने ह्यस्तन्यां सिवि रूपं । दवो दावानलः । शवः मृतकं । के सुखं वाति गच्छति कंवः। धवः भर्ता । रवः शब्दः । ववः यः कृष्णचतुर्दश्यां भवति सिद्धान्तप्रसिद्धः, तत्र हि बवे कार्यमारब्धं स्थिरं भवतीत्यर्थः । धकारे दृष्टे वकारः। नवः अपुराणः ॥ १२७॥ १राका रजस्वला कन्या कर्तृ, कस्मात् शयनरक्षत इत्यादि टीकान्तरमतम् । 25+ CACHICROSSACROCOACREDIC %ASS For Private And Persons Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy